top of page
Anaghatva

Śrī Anaghādevī–sameta Śrī Anaghasvāmī

Nāmāvalī–Mālāmantra–saṅgrahaḥ

śrī anagha svāminaḥ - ṣoḍaśa nāmāni

1 śrī anaghāya namaḥ

2 śrī trividhāghavidāriṇe namaḥ

3 śrī lakṣmīrūpānagheśāya namaḥ

4 śrī saccidānandaśāline namaḥ

5 śrī dattātreyāya namaḥ

6 śrī haraye namaḥ

7 śrī kṛṣṇāya namaḥ

8 śrī unmattāya namaḥ

9 śrī ānanda dāyakāya namaḥ

10 śrī digambarāya namaḥ

11 śrī munaye namaḥ

12 śrī bālāya namaḥ

13 śrī piśācāya namaḥ

14 śrī jñānasāgarāya namaḥ

15 śrī mahābhayanivāriṇe namaḥ

16 śrī sadgurave namaḥ

śrī anaghā lakṣmyāḥ - ṣoḍaśa nāmāni

1 śrī anaghāyai namaḥ

2 śrī mahālakṣmyai namaḥ

3 śrī yogeśāyai namaḥ

4 śrī yogaśaktisvarūpiṇyai namaḥ

5 śrī tāpasīveṣadhāriṇyai namaḥ

6 śrī nānāratnasudīptaye namaḥ

7 śrī vedamātre namaḥ

8 śrī śubhāyai namaḥ

9 śrī gṛhadāyai namaḥ

10 śrī patnīdāyai namaḥ

11 śrī putradāyai namaḥ

12 śrī sarvakāmapūraṇāyai namaḥ

13 śrī pravāsibandhusaṃyogadāyikāyai namaḥ

14 śrī lokamātre namaḥ

15 śrī kārtavīryavrataprītamataye namaḥ

16 śrī sarvasiddhikṛte namo namaḥ

śrī anaghālakṣmīsameta śrī anaghasvāmine namaḥ

 Śrī Datta Mālā Mantraḥ

oṃ namo bhagavate dattātreyāya,

smaraṇamātrasantuṣṭāya,

mahābhayanivāraṇāya

mahājñānapradāya,

cidānandātmane,

bālonmattapiśācaveṣāya,

mahāyogine,

avadhūtāya,

anaghāya,

anasūyānandavardhanāya atriputrāya,

sarvakāmaphalapradāya,

oṃ bhavabandhavimocanāya,

āṃ asādhyasādhanāya,

hrīṃ sarvavibhūtidāya,

krauṃ asādhyākarṣaṇāya,

aiṃ vākpradāya,

klīṃ jagatrayavaśīkaraṇāya,

sauḥ sarvamanaḥkṣobhaṇāya,

śrīṃ mahāsampatpradāya,

glauṃ bhūmaṃḍalādhipatyapradāya,

drāṃ ciraṃjīvine,

vaṣaṭvaśīkuru vaśīkuru,

vauṣaṭ ākarṣaya ākarṣaya,

huṃ vidveṣaya vidveṣaya,

phaṭ uccāṭaya uccāṭaya,

ṭhaḥ ṭhaḥ staṃbhaya staṃbhaya,

kheṃ kheṃ māraya māraya,

namaḥ sampannaya sampannaya,

svāhā poṣaya poṣaya,

paramantraparayantraparatantrāṇi chiṃdhi chiṃdhi,

grahānnivāraya nivāraya,

vyādhīn vināśaya vināśaya,

duḥkhaṃ hara hara,

dāridryaṃ vidrāvaya vidrāvaya,

dehaṃ poṣaya poṣaya,

cittaṃ toṣaya toṣaya,

sarvamantrasvarūpāya,

sarvayantrasvarūpāya,

sarvatantrasvarūpāya,

sarvapallavasvarūpāya,

oṃ namo mahāsiddhāya svāhā

 

iti dattātreyopaniśadī śrīdattamālā mantraḥ sampūrṇaḥ

śrī anaghadevāṣṭottaraśatanāmāvaliḥ

oṃ dattātreyāya namaḥ   

oṃ anaghāya namaḥ   

oṃ trividhāghavidāriṇe namaḥ  

oṃ lakṣmīrūpānagheśāya namaḥ  

oṃ yogādhīśāya namaḥ  

oṃ drāṃbījadhyānagamyāya namaḥ

oṃ vijñeyāya namaḥ  

oṃ garbhāditāraṇāya namaḥ   

oṃ dattātreyāya namaḥ   

oṃ bījasthavaṭatulyāya namaḥ

oṃ ekārṇamanugāmine namaḥ  

oṃ yogasantpakarāya namaḥ  

oṃ ṣaḍarṇamanupālāya namaḥ  

oṃ aṣṭārṇamanugamyāna namaḥ

oṃ pūrṇānandavapuṣmate namaḥ

oṃ dvādaśākṣaramantrasthāya namaḥ

oṃ ātmasāyujyadāyine namaḥ

oṃ ṣoḍaśārṇamanusthāya namaḥ

oṃ saccidānandaśāline namaḥ

oṃ dattātreyāya namaḥ

oṃ haraye namaḥ   

oṃ kṛṣṇāya namaḥ

oṃ unmattāya namaḥ

oṃ ānandadāyakāya namaḥ

oṃ digambarāya namaḥ

oṃ munaye namaḥ

oṃ bālāya namaḥ

oṃ piśācāya namaḥ

oṃ jñānasāgarāya namaḥ

oṃ ābrahmajanmadoṣaughapraṇāśāya namaḥ

oṃ sarvopakāriṇe namaḥ  

oṃ mokṣadāyine namaḥ  

oṃ oṃrūpiṇe namaḥ   

oṃ bhagavate namaḥ  

oṃ dattātreyāya namaḥ  

oṃ smṛtimātrasutuṣṭāya namaḥ

oṃ mahābhayanivāraṇāya namaḥ

oṃ mahājñānapradāya namaḥ

oṃ cidānandātmane namaḥ

oṃ balonmattapiśācādiveṣāya namaḥ

oṃ mahāyogine namaḥ  

oṃ avadhūtāya namaḥ  

oṃ anusūyānandanāya namaḥ

oṃ atriputrāya namaḥ  

oṃ sarvakāmaphalānīkapradātre namaḥ

oṃ praṇavākṣaravedyāya namaḥ

oṃ bhavabandhavimocine namaḥ

oṃ hrīṃbījākṣarapālāya namaḥ

oṃ sarveśvaryapradāyine namaḥ

oṃ kroṃbījajapatuṣṭāya namaḥ

oṃ sādhyākarṣaṇadāyine namaḥ

oṃ saurbījaprītamanase namaḥ

oṃ manassaṅkṣobhahāriṇe namaḥ

oṃ aiṃbījaparituṣṭāya namaḥ

oṃ vākpradāya namaḥ  

oṃ klīṃbījasamupāsyāya namaḥ

oṃ trijagadvaśyakāriṇe namaḥ

oṃ śrīmupāsanatuṣṭāya namaḥ

oṃ mahāsampatpradāya namaḥ  

oṃ glaumakṣarasuvedyāya namaḥ

oṃ bhūsāmrājyapradāyine namaḥ

oṃ drāṃbījākṣaravāsāya namaḥ

oṃ mahate namaḥ   

oṃ cirañjīvine namaḥ  

oṃ nānābījākṣaropāsyanānāśaktiyuje namaḥ

oṃ samastaguṇasampannāya namaḥ

oṃ antaśśatruvidāhine namaḥ

oṃ bhūtagrahoccaṭanāya namaḥ

oṃ sarvavyādhiharāya namaḥ

oṃ parābhicāraśamanāya namaḥ

oṃ ādhivyādhinivāriṇe namaḥ

oṃ duḥkhatrayaharāya namaḥ

oṃ dāridryadrāviṇe namaḥ

oṃ dehādārḍhyāyāpoṣāya namaḥ

oṃ cittasaṃśoṣakāriṇe namaḥ

oṃ sarvamantrasvarūpāya namaḥ

oṃ sarvayantrasvarūpiṇe namaḥ

oṃ sarvatantrātmakāya namaḥ

oṃ sarvapallavarūpiṇe namaḥ

oṃ śivāya namaḥ

oṃ upaniṣadavedyāya namaḥ

oṃ dattāya namaḥ  

oṃ bhagavate namaḥ  

oṃ dattātreyāya namaḥ  

oṃ mahāgambhīrarūpāya namaḥ

oṃ vaikuṇṭhavāsine namaḥ

oṃ śaṅkhacakragadāśūladhāriṇe namaḥ

oṃ veṇunādine namaḥ  

oṃ duṣṭasaṃhārakāya namaḥ

oṃ śiṣṭasampālakāya namaḥ

oṃ nārāyaṇāya namaḥ  

oṃ astradharāya namaḥ  

oṃ cidrūpiṇe namaḥ  

oṃ prajñārūpāya namaḥ  

oṃ ānandarūpiṇe namaḥ  

oṃ brahmarūpiṇe namaḥ  

oṃ mahāvākyaprabodhāya namaḥ

oṃ tattvāya namaḥ   

oṃ sakalakarmaughanirmitāya namaḥ

oṃ saccidānandarūpāya namaḥ

oṃ sakalalokaughasañcārāya namaḥ

oṃ sakaladevaughavaśīkṛtikarāya namaḥ

oṃ kuṭūmbavṛddhidāya namaḥ  

oṃ guḍapānakatoṣiṇaṃ namaḥ  

oṃ pañcakarjāyasuprītāya namaḥ

oṃ kandaphalādine namaḥ   

oṃ sadgurave namaḥ   

oṃ śrīmaddattātreyāya namaḥ

śrī anaghādevyaṣṭottaraśatanāmāvaliḥ

oṃ śrī anaghāyai namaḥ  

oṃ mahādevyai namaḥ  

oṃ mahālakṣmai namaḥ  

oṃ anaghāsvāmipatnyai namaḥ

oṃ yogeśāyai namaḥ  

oṃ trividhāghavidāriṇyai namaḥ

oṃ triguṇeśāyai namaḥ  

oṃ aṣṭaputrakuṭumbinyai namaḥ

oṃ siddhasevyapade namaḥ

oṃ ātreyagṛhadīpāyai namaḥ

oṃ vinītāyai namaḥ  

oṃ anusūyāprītidāyai namaḥ

oṃ manojñāyai namaḥ  

oṃ yogaśaktisvarūpiṇyai namaḥ

oṃ yogātītahṛde namaḥ

oṃ citrāsanopaviṣṭāyai namaḥ

oṃ padmāsanayuje namaḥ  

oṃ ratnāgulīyakalasatpadāṅgulyai namaḥ

oṃ padmagarbhopamānāṅghritalāyai namaḥ

oṃ bhartṛśuśrūṣaṇotkāyai namaḥ

oṃ matimatyai namaḥ  

oṃ tāpasīveṣadhāriṇyai namaḥ

oṃ tāpatrayanude namaḥ  

oṃ haridrāṃ catprapādāyai namaḥ

oṃ mañjīrakalajatrave namaḥ

oṃ śucivalkaladhāriṇyai namaḥ

oṃ kāñcīdāmayuje namaḥ  

oṃ gale māṅgalyasūtrāyai namaḥ

oṃ graiveyālī dhṛte namaḥ  

oṃ kvaṇatkaṅkaṇayuktāyai namaḥ

oṃ puṣpālaṅkṛtāyai namaḥ  

oṃ abhītimudrāhastāyai namaḥ

oṃ līlāmbhojadhṛte namaḥ

oṃ tāṭaṅkayugadīptāyai namaḥ

oṃ nānāratnadīptaye namaḥ  

oṃ dhyānasthirākṣyai namaḥ  

oṃ phālāṃcattilakāyai namaḥ

oṃ mūrdhābaddhajaṭārājatsumadāmālaye namaḥ

oṃ bhartrājñā pālanāyai namaḥ

oṃ nānāveṣadhṛte namaḥ

oṃ pañcaparvānvitavidyārūpikāyai namaḥ

oṃ sarvāvaraṇaśīlāyai namaḥ

oṃ svabalāvṛtavedhase namaḥ

oṃ viṣṇupatnyai namaḥ  

oṃ vedamātre namaḥ

oṃ svacchaśaṅkhadhṛte namaḥ

oṃ mandahāsamanojñāyai namaḥ

oṃ mantratattvavide namaḥ

oṃ dattapārśvanivāsāyai namaḥ

oṃ reṇukeṣṭakṛte namaḥ

oṃ mukhanissṛtaśampābhatrayī dīptyai namaḥ

oṃ vidhātṛvedasandhātryai namaḥ

oṃ sṛṣṭi śaktyai namaḥ

oṃ śāntilakṣmai namaḥ  

oṃ gāyikāyai namaḥ  

oṃ brāhmaṇyai namaḥ  

oṃ yogacaryāratāyai namaḥ

oṃ nartikāyai namaḥ  

oṃ dattavāmāṅkasaṃsthāyai namaḥ

oṃ jagadiṣṭakṛte namaḥ

oṃ śubhāyai namaḥ  

oṃ cāru sarvāṅgyai namaḥ

oṃ candrāsyāyai namaḥ  

oṃ durmānasakṣobhakaryai namaḥ

oṃ sādhu hṛcchāntaye namaḥ

oṃ sarvāntassaṃsthitāyai namaḥ

oṃ sarvāntagaṇyai namaḥ  

oṃ pādasthitāyai namaḥ  

oṃ padmāyai namaḥ  

oṃ gṛhadāyai namaḥ

oṃ sakthisthitāyai namaḥ

oṃ sadratnavastradāyai namaḥ  

oṃ guhyasthānasthityai namaḥ

oṃ patnīdāyai namaḥ

oṃ kroḍasthāyai namaḥ  

oṃ putradāyai namaḥ

oṃ vaṃśavṛddhikṛte namaḥ  

oṃ hṛdgatāyai namaḥ   

oṃ sarvakāmapūraṇāyai namaḥ

oṃ kaṇṭhasthitāyai namaḥ

oṃ hārādibhūṣādātryai namaḥ

oṃ pravāsabandhusaṃyogadāyikāyai namaḥ

oṃ mṛṣṭānnadāyai namaḥ  

oṃ vākchaktidāyai namaḥ  

oṃ brāhmayai namaḥ

oṃ ājñābalapradātryai namaḥ

oṃ sarvaiśvaryakṛte namaḥ  

oṃ mukhasthitāyai namaḥ  

oṃ kavitāśaktidāyai namaḥ

oṃ śirogatāyai namaḥ

oṃ nirdāhakayai namaḥ  

oṃ raudrayi namaḥ

oṃ jambhāsuravidāhinyai namaḥ

oṃ jambhavaṃśahṛte namaḥ

oṃ dattāṃkasaṃsthitāyai namaḥ

oṃ vaiṣṇavyai namaḥ  

oṃ aindrarājyapradāyinyai namaḥ

oṃ devaprītikṛte namaḥ

oṃ nahuṣātmajadātryai namaḥ

oṃ lokamātre namaḥ

oṃ dharmakīrtisubodhinyai namaḥ

oṃ śāstramātre namaḥ  

oṃ bhārgavakṣipratuṣṭāyai namaḥ

oṃ kālatrayavide namaḥ  

oṃ kārtavīryavrataprītamataye namaḥ

oṃ śucaye namaḥ   

oṃ kārtavīryaprasannāyai namaḥ

oṃ sarvasiddhikṛte namaḥ

oṃ śrī anaghādevī sameta śrī anaghasvāmine namaḥ

Śrīguru

Anaghatva is a small compendium that gathers the Ṣoḍaśanāma (16 names) and Aṣṭottaraśatanāma (108 names) of Śrī Datta Svāmī along with Śrī Anaghādevī. It also includes the revered Śrī Datta Mālāmantra.

Paramahamsa
Maa Viraja
Saubhāgya Lakṣmī.png
nārāyaṇī
महाबालाभद्रायै
Mā Sarva Maṅgalā
bottom of page