
Śrī Anaghādevī–sameta Śrī Anaghasvāmī
Nāmāvalī–Mālāmantra–saṅgrahaḥ
śrī anagha svāminaḥ - ṣoḍaśa nāmāni
1 śrī anaghāya namaḥ
2 śrī trividhāghavidāriṇe namaḥ
3 śrī lakṣmīrūpānagheśāya namaḥ
4 śrī saccidānandaśāline namaḥ
5 śrī dattātreyāya namaḥ
6 śrī haraye namaḥ
7 śrī kṛṣṇāya namaḥ
8 śrī unmattāya namaḥ
9 śrī ānanda dāyakāya namaḥ
10 śrī digambarāya namaḥ
11 śrī munaye namaḥ
12 śrī bālāya namaḥ
13 śrī piśācāya namaḥ
14 śrī jñānasāgarāya namaḥ
15 śrī mahābhayanivāriṇe namaḥ
16 śrī sadgurave namaḥ
śrī anaghā lakṣmyāḥ - ṣoḍaśa nāmāni
1 śrī anaghāyai namaḥ
2 śrī mahālakṣmyai namaḥ
3 śrī yogeśāyai namaḥ
4 śrī yogaśaktisvarūpiṇyai namaḥ
5 śrī tāpasīveṣadhāriṇyai namaḥ
6 śrī nānāratnasudīptaye namaḥ
7 śrī vedamātre namaḥ
8 śrī śubhāyai namaḥ
9 śrī gṛhadāyai namaḥ
10 śrī patnīdāyai namaḥ
11 śrī putradāyai namaḥ
12 śrī sarvakāmapūraṇāyai namaḥ
13 śrī pravāsibandhusaṃyogadāyikāyai namaḥ
14 śrī lokamātre namaḥ
15 śrī kārtavīryavrataprītamataye namaḥ
16 śrī sarvasiddhikṛte namo namaḥ
śrī anaghālakṣmīsameta śrī anaghasvāmine namaḥ
Śrī Datta Mālā Mantraḥ
oṃ namo bhagavate dattātreyāya,
smaraṇamātrasantuṣṭāya,
mahābhayanivāraṇāya
mahājñānapradāya,
cidānandātmane,
bālonmattapiśācaveṣāya,
mahāyogine,
avadhūtāya,
anaghāya,
anasūyānandavardhanāya atriputrāya,
sarvakāmaphalapradāya,
oṃ bhavabandhavimocanāya,
āṃ asādhyasādhanāya,
hrīṃ sarvavibhūtidāya,
krauṃ asādhyākarṣaṇāya,
aiṃ vākpradāya,
klīṃ jagatrayavaśīkaraṇāya,
sauḥ sarvamanaḥkṣobhaṇāya,
śrīṃ mahāsampatpradāya,
glauṃ bhūmaṃḍalādhipatyapradāya,
drāṃ ciraṃjīvine,
vaṣaṭvaśīkuru vaśīkuru,
vauṣaṭ ākarṣaya ākarṣaya,
huṃ vidveṣaya vidveṣaya,
phaṭ uccāṭaya uccāṭaya,
ṭhaḥ ṭhaḥ staṃbhaya staṃbhaya,
kheṃ kheṃ māraya māraya,
namaḥ sampannaya sampannaya,
svāhā poṣaya poṣaya,
paramantraparayantraparatantrāṇi chiṃdhi chiṃdhi,
grahānnivāraya nivāraya,
vyādhīn vināśaya vināśaya,
duḥkhaṃ hara hara,
dāridryaṃ vidrāvaya vidrāvaya,
dehaṃ poṣaya poṣaya,
cittaṃ toṣaya toṣaya,
sarvamantrasvarūpāya,
sarvayantrasvarūpāya,
sarvatantrasvarūpāya,
sarvapallavasvarūpāya,
oṃ namo mahāsiddhāya svāhā
iti dattātreyopaniśadī śrīdattamālā mantraḥ sampūrṇaḥ
śrī anaghadevāṣṭottaraśatanāmāvaliḥ
oṃ dattātreyāya namaḥ
oṃ anaghāya namaḥ
oṃ trividhāghavidāriṇe namaḥ
oṃ lakṣmīrūpānagheśāya namaḥ
oṃ yogādhīśāya namaḥ
oṃ drāṃbījadhyānagamyāya namaḥ
oṃ vijñeyāya namaḥ
oṃ garbhāditāraṇāya namaḥ
oṃ dattātreyāya namaḥ
oṃ bījasthavaṭatulyāya namaḥ
oṃ ekārṇamanugāmine namaḥ
oṃ yogasantpakarāya namaḥ
oṃ ṣaḍarṇamanupālāya namaḥ
oṃ aṣṭārṇamanugamyāna namaḥ
oṃ pūrṇānandavapuṣmate namaḥ
oṃ dvādaśākṣaramantrasthāya namaḥ
oṃ ātmasāyujyadāyine namaḥ
oṃ ṣoḍaśārṇamanusthāya namaḥ
oṃ saccidānandaśāline namaḥ
oṃ dattātreyāya namaḥ
oṃ haraye namaḥ
oṃ kṛṣṇāya namaḥ
oṃ unmattāya namaḥ
oṃ ānandadāyakāya namaḥ
oṃ digambarāya namaḥ
oṃ munaye namaḥ
oṃ bālāya namaḥ
oṃ piśācāya namaḥ
oṃ jñānasāgarāya namaḥ
oṃ ābrahmajanmadoṣaughapraṇāśāya namaḥ
oṃ sarvopakāriṇe namaḥ
oṃ mokṣadāyine namaḥ
oṃ oṃrūpiṇe namaḥ
oṃ bhagavate namaḥ
oṃ dattātreyāya namaḥ
oṃ smṛtimātrasutuṣṭāya namaḥ
oṃ mahābhayanivāraṇāya namaḥ
oṃ mahājñānapradāya namaḥ
oṃ cidānandātmane namaḥ
oṃ balonmattapiśācādiveṣāya namaḥ
oṃ mahāyogine namaḥ
oṃ avadhūtāya namaḥ
oṃ anusūyānandanāya namaḥ
oṃ atriputrāya namaḥ
oṃ sarvakāmaphalānīkapradātre namaḥ
oṃ praṇavākṣaravedyāya namaḥ
oṃ bhavabandhavimocine namaḥ
oṃ hrīṃbījākṣarapālāya namaḥ
oṃ sarveśvaryapradāyine namaḥ
oṃ kroṃbījajapatuṣṭāya namaḥ
oṃ sādhyākarṣaṇadāyine namaḥ
oṃ saurbījaprītamanase namaḥ
oṃ manassaṅkṣobhahāriṇe namaḥ
oṃ aiṃbījaparituṣṭāya namaḥ
oṃ vākpradāya namaḥ
oṃ klīṃbījasamupāsyāya namaḥ
oṃ trijagadvaśyakāriṇe namaḥ
oṃ śrīmupāsanatuṣṭāya namaḥ
oṃ mahāsampatpradāya namaḥ
oṃ glaumakṣarasuvedyāya namaḥ
oṃ bhūsāmrājyapradāyine namaḥ
oṃ drāṃbījākṣaravāsāya namaḥ
oṃ mahate namaḥ
oṃ cirañjīvine namaḥ
oṃ nānābījākṣaropāsyanānāśaktiyuje namaḥ
oṃ samastaguṇasampannāya namaḥ
oṃ antaśśatruvidāhine namaḥ
oṃ bhūtagrahoccaṭanāya namaḥ
oṃ sarvavyādhiharāya namaḥ
oṃ parābhicāraśamanāya namaḥ
oṃ ādhivyādhinivāriṇe namaḥ
oṃ duḥkhatrayaharāya namaḥ
oṃ dāridryadrāviṇe namaḥ
oṃ dehādārḍhyāyāpoṣāya namaḥ
oṃ cittasaṃśoṣakāriṇe namaḥ
oṃ sarvamantrasvarūpāya namaḥ
oṃ sarvayantrasvarūpiṇe namaḥ
oṃ sarvatantrātmakāya namaḥ
oṃ sarvapallavarūpiṇe namaḥ
oṃ śivāya namaḥ
oṃ upaniṣadavedyāya namaḥ
oṃ dattāya namaḥ
oṃ bhagavate namaḥ
oṃ dattātreyāya namaḥ
oṃ mahāgambhīrarūpāya namaḥ
oṃ vaikuṇṭhavāsine namaḥ
oṃ śaṅkhacakragadāśūladhāriṇe namaḥ
oṃ veṇunādine namaḥ
oṃ duṣṭasaṃhārakāya namaḥ
oṃ śiṣṭasampālakāya namaḥ
oṃ nārāyaṇāya namaḥ
oṃ astradharāya namaḥ
oṃ cidrūpiṇe namaḥ
oṃ prajñārūpāya namaḥ
oṃ ānandarūpiṇe namaḥ
oṃ brahmarūpiṇe namaḥ
oṃ mahāvākyaprabodhāya namaḥ
oṃ tattvāya namaḥ
oṃ sakalakarmaughanirmitāya namaḥ
oṃ saccidānandarūpāya namaḥ
oṃ sakalalokaughasañcārāya namaḥ
oṃ sakaladevaughavaśīkṛtikarāya namaḥ
oṃ kuṭūmbavṛddhidāya namaḥ
oṃ guḍapānakatoṣiṇaṃ namaḥ
oṃ pañcakarjāyasuprītāya namaḥ
oṃ kandaphalādine namaḥ
oṃ sadgurave namaḥ
oṃ śrīmaddattātreyāya namaḥ
śrī anaghādevyaṣṭottaraśatanāmāvaliḥ
oṃ śrī anaghāyai namaḥ
oṃ mahādevyai namaḥ
oṃ mahālakṣmai namaḥ
oṃ anaghāsvāmipatnyai namaḥ
oṃ yogeśāyai namaḥ
oṃ trividhāghavidāriṇyai namaḥ
oṃ triguṇeśāyai namaḥ
oṃ aṣṭaputrakuṭumbinyai namaḥ
oṃ siddhasevyapade namaḥ
oṃ ātreyagṛhadīpāyai namaḥ
oṃ vinītāyai namaḥ
oṃ anusūyāprītidāyai namaḥ
oṃ manojñāyai namaḥ
oṃ yogaśaktisvarūpiṇyai namaḥ
oṃ yogātītahṛde namaḥ
oṃ citrāsanopaviṣṭāyai namaḥ
oṃ padmāsanayuje namaḥ
oṃ ratnāgulīyakalasatpadāṅgulyai namaḥ
oṃ padmagarbhopamānāṅghritalāyai namaḥ
oṃ bhartṛśuśrūṣaṇotkāyai namaḥ
oṃ matimatyai namaḥ
oṃ tāpasīveṣadhāriṇyai namaḥ
oṃ tāpatrayanude namaḥ
oṃ haridrāṃ catprapādāyai namaḥ
oṃ mañjīrakalajatrave namaḥ
oṃ śucivalkaladhāriṇyai namaḥ
oṃ kāñcīdāmayuje namaḥ
oṃ gale māṅgalyasūtrāyai namaḥ
oṃ graiveyālī dhṛte namaḥ
oṃ kvaṇatkaṅkaṇayuktāyai namaḥ
oṃ puṣpālaṅkṛtāyai namaḥ
oṃ abhītimudrāhastāyai namaḥ
oṃ līlāmbhojadhṛte namaḥ
oṃ tāṭaṅkayugadīptāyai namaḥ
oṃ nānāratnadīptaye namaḥ
oṃ dhyānasthirākṣyai namaḥ
oṃ phālāṃcattilakāyai namaḥ
oṃ mūrdhābaddhajaṭārājatsumadāmālaye namaḥ
oṃ bhartrājñā pālanāyai namaḥ
oṃ nānāveṣadhṛte namaḥ
oṃ pañcaparvānvitavidyārūpikāyai namaḥ
oṃ sarvāvaraṇaśīlāyai namaḥ
oṃ svabalāvṛtavedhase namaḥ
oṃ viṣṇupatnyai namaḥ
oṃ vedamātre namaḥ
oṃ svacchaśaṅkhadhṛte namaḥ
oṃ mandahāsamanojñāyai namaḥ
oṃ mantratattvavide namaḥ
oṃ dattapārśvanivāsāyai namaḥ
oṃ reṇukeṣṭakṛte namaḥ
oṃ mukhanissṛtaśampābhatrayī dīptyai namaḥ
oṃ vidhātṛvedasandhātryai namaḥ
oṃ sṛṣṭi śaktyai namaḥ
oṃ śāntilakṣmai namaḥ
oṃ gāyikāyai namaḥ
oṃ brāhmaṇyai namaḥ
oṃ yogacaryāratāyai namaḥ
oṃ nartikāyai namaḥ
oṃ dattavāmāṅkasaṃsthāyai namaḥ
oṃ jagadiṣṭakṛte namaḥ
oṃ śubhāyai namaḥ
oṃ cāru sarvāṅgyai namaḥ
oṃ candrāsyāyai namaḥ
oṃ durmānasakṣobhakaryai namaḥ
oṃ sādhu hṛcchāntaye namaḥ
oṃ sarvāntassaṃsthitāyai namaḥ
oṃ sarvāntagaṇyai namaḥ
oṃ pādasthitāyai namaḥ
oṃ padmāyai namaḥ
oṃ gṛhadāyai namaḥ
oṃ sakthisthitāyai namaḥ
oṃ sadratnavastradāyai namaḥ
oṃ guhyasthānasthityai namaḥ
oṃ patnīdāyai namaḥ
oṃ kroḍasthāyai namaḥ
oṃ putradāyai namaḥ
oṃ vaṃśavṛddhikṛte namaḥ
oṃ hṛdgatāyai namaḥ
oṃ sarvakāmapūraṇāyai namaḥ
oṃ kaṇṭhasthitāyai namaḥ
oṃ hārādibhūṣādātryai namaḥ
oṃ pravāsabandhusaṃyogadāyikāyai namaḥ
oṃ mṛṣṭānnadāyai namaḥ
oṃ vākchaktidāyai namaḥ
oṃ brāhmayai namaḥ
oṃ ājñābalapradātryai namaḥ
oṃ sarvaiśvaryakṛte namaḥ
oṃ mukhasthitāyai namaḥ
oṃ kavitāśaktidāyai namaḥ
oṃ śirogatāyai namaḥ
oṃ nirdāhakayai namaḥ
oṃ raudrayi namaḥ
oṃ jambhāsuravidāhinyai namaḥ
oṃ jambhavaṃśahṛte namaḥ
oṃ dattāṃkasaṃsthitāyai namaḥ
oṃ vaiṣṇavyai namaḥ
oṃ aindrarājyapradāyinyai namaḥ
oṃ devaprītikṛte namaḥ
oṃ nahuṣātmajadātryai namaḥ
oṃ lokamātre namaḥ
oṃ dharmakīrtisubodhinyai namaḥ
oṃ śāstramātre namaḥ
oṃ bhārgavakṣipratuṣṭāyai namaḥ
oṃ kālatrayavide namaḥ
oṃ kārtavīryavrataprītamataye namaḥ
oṃ śucaye namaḥ
oṃ kārtavīryaprasannāyai namaḥ
oṃ sarvasiddhikṛte namaḥ
oṃ śrī anaghādevī sameta śrī anaghasvāmine namaḥ

Anaghatva is a small compendium that gathers the Ṣoḍaśanāma (16 names) and Aṣṭottaraśatanāma (108 names) of Śrī Datta Svāmī along with Śrī Anaghādevī. It also includes the revered Śrī Datta Mālāmantra.














