top of page
Aṣṭalakṣmī 108 Names

Aṣṭalakṣmī 108 Names

sauḥ bhāgyalakṣmyai namaḥ śrīmātrē namaḥ
sauḥ bhāgyalakṣmyai namaḥ śrīmahārājñai namaḥ
sauḥ bhāgyalakṣmyai namaḥ śrīmatsiṁhāsanēśvaryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ śrīmannārāyaṇaprītāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ snigdhāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ śrīmatyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ śrīpatipriyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ kṣīrasāgarasambhūtāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ nārāyaṇahr̥dayālayāyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ airāvaṇādisampūjyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ diggajāvāṁ sahōdaryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ ucchaiśravaḥ sahōdbhūtāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ hastinādaprabōdhinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sāmrājyadāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dēvyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ gajalakṣmīsvarūpiṇyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ suvarṇādipradātryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ suvarṇādisvarūpiṇyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ dhanalakṣmyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ mahōdārāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ prabhūtaiśvaryadāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ navadhānyasvarūpāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ latāpādaparūpiṇyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ mūlikādimahārūpāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dhānyalakṣmī mahābhidāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ paśusampatsvarūpāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dhanadhānyavivardhinyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ mātsaryanāśinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ krōdhabhītivināśinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ bhēdabuddhiharāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ saumyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vinayādikavardhinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vinayādipradāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dhīrāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vinītārcānutōṣiṇyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dhairyapradāyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ dhairyalakṣmyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dhīratvaguṇavardhinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ putrapautrapradāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ snigdhāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ bhr̥tyādikavivardhinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dāmpatyadāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ pūrṇāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ patipatnīsutākr̥tyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ bahubāndhavyadāyinyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ santānalakṣmīrūpāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ manōvikāsadātryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ buddhēraikāgryadāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vidyākauśalasandhātryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ nānāvijñānavardhinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ buddhiśuddhipradātryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ mahādēvyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvasampūjyatādātryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vidyāmaṅgaladāyinyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ bhōgavidyāpradātryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ yōgavidyāpradāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ bahirantaḥsamārādhyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ jñānavidyāsudāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vidyālakṣmyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vidyāgauravadāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ vidyānāmākr̥tyai śubhāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ saubhāgyabhāgyadāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ bhāgyabhōgavidhāyinyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ prasannāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ paramāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ ārādhyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sauśīlyaguṇavardhinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ varasantānapradāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ puṇyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ santānavaradāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ jagatkuṭumbinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ ādilakṣmyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ varasaubhāgyadāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ varalakṣmyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ bhaktarakṣaṇatatparāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvaśaktisvarūpāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvasiddhiprādāyinyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvēśvaryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvapūjyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvalōkaprapūjitāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dākṣiṇyaparavaśāyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ lakṣmyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ kr̥pāpūrṇāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dayānidhayē namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvalōkasamarcyāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvalōkēśvarēśvaryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvaunnatyapradāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ śriyē namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvatravijayaṅkaryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvaśriyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ vijayalakṣmyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ śubhāvahāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvalakṣmyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ aṣṭalakṣmīsvarūpāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sarvadikpālapūjitāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ dāridryaduḥkhahantryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ sampadāṁ samr̥ddhyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ aṣṭalakṣmīsamāhārāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ bhaktānugrahakāriṇyai namaḥ

sauḥ bhāgyalakṣmyai namaḥ padmālayāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ pādapadmāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ karapadmāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ mukhāmbujāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ padmēkṣaṇāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ padmagandhāyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ padmanābhahr̥dīśvaryai namaḥ
sauḥ bhāgyalakṣmyai namaḥ padmāsanasyajananyai namaḥ
sauḥ bhāgyalakṣmyai namaḥ hr̥dambujavikāsanyai namaḥ

Śrī Prasannavaradā Śrīlakṣmī Stotram

jaya padmapalāśākṣi

jaya tvaṃ śrīpatipriye ।
jaya mātar mahālakṣmi

saṃsārārṇavatāriṇi ॥

mahālakṣmi namastubhyaṃ

namastubhyaṃ sureśvari ।
haripriye namastubhyaṃ

namastubhyaṃ dayānidhe ॥

padmālaye namastubhyaṃ

namastubhyaṃ ca sarvade ।
sarvabhūtahitārthāya

vasuvṛṣṭiṃ sadā kuru ॥

jaganmātarnamastubhyaṃ

namastubhyaṃ dayānidhe ।
dayāvati namastubhyaṃ

viśveśvari namo'stu te ॥

namaḥ kṣīrārṇavasute

namas trailokyadhāriṇi ।
vasuvṛṣṭe namastubhyaṃ

rakṣa māṃ śaraṇāgatam ॥

rakṣa tvaṃ devadeveśi

devadevasya vallabhe ।
daridrāt trāhi māṃ lakṣmi

kṛpāṃ kuru mamopari ॥

namas trailokyajanani

namas trailokyapāvani ।
brahmādayo namaste tvāṃ

jagadānandadāyini ॥

viṣṇupriye namastubhyaṃ

namastubhyaṃ jagaddhite ।
ārtahantri namastubhyaṃ

samṛddhiṃ kuru me sadā ॥

abjavāse namastubhyaṃ

capalāyai namo namaḥ ।
cañcalāyai namastubhyaṃ

lalitāyai namo namaḥ ॥

namaḥ pradyumnajanani

mātus tubhyaṃ namo namaḥ ।
paripālaya bho mātarmāṃ

tubhyaṃ śaraṇāgatam ॥

śaraṇye tvāṃ prapanno'smi

kamale kamalālaye ।
trāhi trāhi mahālakṣmi

paritrāṇaparāyaṇe ॥

pāṇḍityaṃ śobhate naiva

na śobhanti guṇā nare ।
śīlatvaṃ naiva śobheta

mahālakṣmi tvayā vinā ॥

tāvad virājate rūpaṃ

tāvac chīlaṃ virājate ।
tāvad guṇā narāṇāṃ ca

yāvat lakṣmīḥ prasīdati ॥

lakṣmi tvayālaṃkṛtamānavā ye

pāpair vimuktā nṛpalokamānyāḥ ।
guṇair vihīnā guṇino bhavanti

duśīlinaḥ śīlavatāṃ variṣṭhāḥ ॥

lakṣmīr bhūṣayate rūpaṃ

lakṣmīr bhūṣayate kulam ।
lakṣmīr bhūṣayate vidyāṃ

sarvāl lakṣmīr viśiṣyate ॥

lakṣmi tvadguṇakīrtanena

kamalābhūryātyalaṃ jihmatām ।
rudrādyā ravicandradevapatayo

vaktuṃ ca naiva kṣamāḥ ॥

asmābhiṣ ṭava rūpalakṣaṇa-guṇān

vaktuṃ kathaṃ śakyate ।
mātarmāṃ paripāhi viśvajanani

kṛtvā mama iṣṭaṃ dhruvam ॥

dīnārtibhītaṃ bhavatāpapīḍitaṃ

dhanair vihīnaṃ tava pārśvamāgatam ।
kṛpānidhitvānmama lakṣmi satvaraṃ

dhanapradānād dhanāyakaṃ kuru ॥

māṃ vilokya janani haripriye

nirdhanaṃ tvat-samīpamāgatam ।
dehi me jhaṭiti lakṣmi karāgraṃ

vastrakāñcana-varānnam adbhutam ॥

tvam eva jananī lakṣmi

pitā lakṣmi tvam eva ca ।
trāhi trāhi mahālakṣmi

trāhi trāhi sureśvari ।
trāhi trāhi jaganmātar

daridrāt trāhi vegataḥ ॥

namastubhyaṃ jagaddhātri

namastubhyaṃ namo namaḥ ।
dharmādhāre namastubhyaṃ

namaḥ sampattidāyini ॥

daridrārṇavam agno'haṃ

nimagno'haṃ rasātale ।
majjantaṃ māṃ kare dhṛtvā

uddhara tvaṃ rame drutam ॥

kiṃ lakṣmi bahunoktena

jalpitena punaḥ punaḥ ।
anyan me śaraṇaṃ nāsti

satyaṃ satyaṃ haripriye ॥

etac chrutvā'gastivākyaṃ

hṛṣyamāṇā haripriyā ।
uvāca madhurāṃ vāṇīṃ

tuṣṭā'haṃ tava sarvadā ॥

Lakṣmī Uvāca 

yad tvayoktam idaṃ stotraṃ yaḥ paṭhiṣyati mānavaḥ ।
śṛṇoti ca mahābhāgas tasyāhaṃ vaśavartinī ॥

nityaṃ paṭhati yo bhaktyā tvayā lakṣmīḥ tasya naśyati ।
raṇaś ca naśyate tīvraṃ viyogaṃ naiva paśyati ॥

yaḥ paṭhet prātar utthāya śraddhābhaktisamanvitaḥ ।
gṛhe tasya sadā sthāsye nityaṃ śrīpatinā saha ॥

sukhasaubhāgyasampanno manasvī buddhimān bhavet ।
putravān guṇavān śreṣṭho bhogabhoktā ca mānavaḥ ॥

idaṃ stotraṃ mahāpuṇyaṃ lakṣmyagasti-prakīrtitam ।
viṣṇuprasādajananaṃ caturvarga-phalapradam ॥

rājadvāre jayaś caiva śatroś caiva parājayaḥ ।
bhūtapretapiśācānāṃ vyāghrāṇāṃ na bhayaṃ tathā ॥

na śastrānalatoyaughād bhayaṃ tasya prajāyate ।
durvṛttānāṃ ca pāpānāṃ bahuhānikaraṃ param ॥

mandurā-kariśālāsu gavāṃ goṣṭhe samāhitaḥ ।
paṭhet tad-doṣaśāntyarthaṃ mahāpātakanāśanam ॥

sarva-saukhyakaraṃ nṛṇām āyurārogyadaṃ tathā ।
agastyāmuninā proktaṃ prajānāṃ hitakāmyayā ॥

 

ity agasti-viracitaṃ lakṣmī-stotraṃ sampūrṇam

The list of 108 names of Aṣṭalakṣmī is indispensable in this Saubhāgyalakṣmī-Vidya, for these sacred nāmāvali-s encompass the complete spectrum of Śrī Lakṣmī’s manifested blessings—dhana, dhānya, vidyā, saubhāgya, santāna, and samṛddhi.

In addition to this, when one recites the Śrī Prasannavaradā Śrīlakṣmī Stotram, one is in fact directly offering worship to Mother Vanadurgā herself—
in her most auspicious, gentle, and benevolent aspect,
where she grants the devotee both varas and saubhāgya,
showering blessings with a heart filled with compassion and grace.

Thus, these recitations together form a complete invocation of the Divine Mother as Aṣṭalakṣmī–Prasannavaradā–Vanadurgā, uniting prosperity, protection, and the highest auspiciousness.

Maa Vanadurga
Saubhāgya Lakṣmī.png
सर्वमङ्गलालक्ष्मी
nārāyaṇī
महाबालाभद्रायै
Mā Sarva Maṅgalā
bottom of page