
Mā Bhrāmarī 108 Names
oṃ śrīmahābhadrakāyai namaḥ
oṃ bhadrāmbikāyai namaḥ
oṃ raudrikālikāmbāyai namaḥ
oṃ pārvatyai namaḥ
oṃ umāyai namaḥ
oṃ śrīdevyai namaḥ
oṃ sundaryai namaḥ
oṃ rākenduvadanyai namaḥ
oṃ girijāyai namaḥ
oṃ girirājakanyakāyai namaḥ
oṃ parameśvaryai namaḥ
oṃ indumukhyai namaḥ
oṃ sarojākṣyai namaḥ
oṃ sarasāndriyai namaḥ
oṃ cañcalākṣyai namaḥ
oṃ candrāsyai namaḥ
oṃ hariṇākṣyai namaḥ
oṃ patipriyāyai namaḥ
oṃ sarvamaṅgāyai namaḥ
oṃ sarveśvaryai namaḥ
oṃ mīnākṣyai namaḥ
oṃ liṅginyai namaḥ
oṃ ambikāyai namaḥ
oṃ madhirākṣiṇyai namaḥ
oṃ nīlāyatākṣiṇyai namaḥ
oṃ lalanāyai namaḥ
oṃ kamalākṣiṇyai namaḥ
oṃ kamanīyabhūṣitāyai namaḥ
oṃ haimukhyai namaḥ
oṃ samanīmantrai namaḥ
oṃ bhramarakuntalyai namaḥ
oṃ kātyāyanyai namaḥ
oṃ svarūpiṇyai namaḥ
oṃ mallikāmandasmitāyai namaḥ
oṃ marāakuntalyai namaḥ
oṃ mahiṣāsuramardanyai namaḥ
oṃ haṃsagamanyai namaḥ
oṃ pārijātasudhāriṇyai namaḥ
oṃ parijṛmbhāyai namaḥ
oṃ campakapuṣpasuvāsinyai namaḥ
oṃ sarvajanarañjanyai namaḥ
oṃ gamaṇīmaṇyai namaḥ
oṃ ramāmaṅgānāyakyai namaḥ
oṃ guhātmakāyai namaḥ
oṃ mattebhagāminyai namaḥ
oṃ kumbhakucanyai namaḥ
oṃ kamanīyagātryai namaḥ
oṃ varānanaśreṣṭhinyai namaḥ
oṃ menakātmajāyai namaḥ
oṃ aparṇyai namaḥ
oṃ ambikāyai namaḥ
oṃ parvatarājakumāryai namaḥ
oṃ cañcalākṣyai namaḥ
oṃ sarojāsinyai namaḥ
oṃ rākenduvadanyai namaḥ
oṃ kamalākṣyai namaḥ
oṃ kanakāṅgyai namaḥ
oṃ kambukaṇṭhinyai namaḥ
oṃ kāminyai namaḥ
oṃ candrodbhāsitinyai namaḥ
oṃ jñānaprasūnāmbikāyai namaḥ
oṃ gauryai namaḥ
oṃ kāruṇyanidhinyai namaḥ
oṃ sarojānanyai namaḥ
oṃ vaiṣṇavyai namaḥ
oṃ mahālakṣmyai namaḥ
oṃ dākṣāyaṇyai namaḥ
oṃ śāradāyai namaḥ
oṃ śāntāyai namaḥ
oṃ kāmākṣyai namaḥ
oṃ kāmakoṭyai namaḥ
oṃ kaṅkāyai namaḥ
oṃ karāyai namaḥ
oṃ sarvamaṅgānāyakyai namaḥ
oṃ sumaṅgayai namaḥ
oṃ akāradīkṣākārāntāyai namaḥ
oṃ aṣṭatriṃśatkādhārinyai namaḥ
oṃ gaṅgāyai namaḥ
oṃ mīnākṣinyai namaḥ
oṃ kālakālāntakāyai namaḥ
oṃ viṣāṅgine namaḥ
oṃ viṣṇusahodariṇyai namaḥ
oṃ caṇḍikāyai namaḥ
oṃ ambikāyai namaḥ
oṃ tripurasundaryai namaḥ
oṃ tripurāntakyai namaḥ
oṃ mālikāyai namaḥ
oṃ bhadrakāyai namaḥ
oṃ mahāśaktyai namaḥ
oṃ bhadrāmbikāyai namaḥ
oṃ parāśaktyai namaḥ
oṃ maṅgalanāyakyai namaḥ
oṃ mahāvīreśvaryai namaḥ
oṃ icchājñānakriyādevyai namaḥ
oṃ pañcatatvātmīyai namaḥ
oṃ satyarūpiṇyai namaḥ
oṃ abhayaṅkaryai namaḥ
oṃ annapūrṇāyai namaḥ
oṃ viśālākṣiṇyai namaḥ
oṃ mantraśaktyai namaḥ
oṃ kaumāriṇyai namaḥ
oṃ vārāhinyai namaḥ
oṃ tejovatyai namaḥ
oṃ brāhmaṇyai namaḥ
oṃ nārāyaṇyai namaḥ
oṃ sundarasvarūpiṇyai namaḥ
oṃ rājarājeśvaryai namaḥ
oṃ bhramarāmbikāyai namaḥ
Śrī Bhadrāmbikā 108 Names
The following nāmāvali of Śrībhadrāmbikā is of vital importance for the upāsakas of Śrī Vanadurgā. In their recitation, the sādhaka invokes Her intrinsic and sovereign Śakti, establishing a direct and intimate communion with the Devī. For those treading the path of Saubhāgyalakṣmī and Vanadurgā upāsanā, the inclusion of this nāmāvali in daily ārādhana becomes indispensable. Further details on Śrībhadrāmbikā and Her sacred sthala will be provided in due course.















