
Saubhāgya Lakṣmī 108 Names
Sarvamaṅgalālakṣmī Dhyānam
śaṅkhaṃ cakrañ ca cāpaṃ sṛṇim api sumahākheṭakhaḍgau sucāpaṃ
bāṇaṃ kahlārapuṣpaṃ tadanukaragataṃ mātulaṅgaṃ dadhānām ।
udyadbālārkavarṇāṃ tribhuvanavijayāṃ pañcavaktrāṃ trinetrāṃ
devīṃ pītāmbarāḍhyāṃ kucabharanamitāṃ santataṃ bhāvayāmi ॥
hemābhāṃ karuṇābhipūrṇanayanāṃ māṇikyabhūṣojjvalāṃ
dvātriṃśaddalaṣoḍaśāṣṭadalayuk padmasthitāṃ susmitām ।
bhaktānāṃ varadāṃ varaṃ ca dadhatīṃ vāmena hastena tat
dakṣeṇābhayam ātulaṅgasuphalaṃ śrīmaṅgalāṃ bhāvaye ॥
सर्वमङ्गलालक्ष्मी ध्यानम्
शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं
बाणं काह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् ।
उद्योद्द्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां
देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥
हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां
द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ।
भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत्
दक्षेणाभयम् आतुलङ्गसुफलं श्रीमङ्गलां भावये ॥
1. sauḥ bhāgyalakṣmyai namaḥ kāmeśvaryai namaḥ
2. sauḥ bhāgyalakṣmyai namaḥ kāmaśaktyai namaḥ
3. sauḥ bhāgyalakṣmyai namaḥ kāmasaubhāgyadāyinīyai namaḥ
4. sauḥ bhāgyalakṣmyai namaḥ kāmarūpāyai namaḥ
5. sauḥ bhāgyalakṣmyai namaḥ kāmakalāyai namaḥ
6. sauḥ bhāgyalakṣmyai namaḥ kāminyai namaḥ
7. sauḥ bhāgyalakṣmyai namaḥ kamalāsanāyai namaḥ
8. sauḥ bhāgyalakṣmyai namaḥ kamalāyai namaḥ
9. sauḥ bhāgyalakṣmyai namaḥ kalpanāhīnāyai namaḥ
10. sauḥ bhāgyalakṣmyai namaḥ kamanīyakalāvatyai namaḥ
11. sauḥ bhāgyalakṣmyai namaḥ kamalābhāratīsevyāyai namaḥ
12. sauḥ bhāgyalakṣmyai namaḥ kalpitāśeṣasaṃsṛtyai namaḥ
13. sauḥ bhāgyalakṣmyai namaḥ anuttarāyai namaḥ
14. sauḥ bhāgyalakṣmyai namaḥ anaghāyai namaḥ
15. sauḥ bhāgyalakṣmyai namaḥ anantāyai namaḥ
16. sauḥ bhāgyalakṣmyai namaḥ adbhutarūpāyai namaḥ
17. sauḥ bhāgyalakṣmyai namaḥ analodbhavāyai namaḥ
18. sauḥ bhāgyalakṣmyai namaḥ atilokacaritrāyai namaḥ
19. sauḥ bhāgyalakṣmyai namaḥ atisundaryai namaḥ
20. sauḥ bhāgyalakṣmyai namaḥ atiśubhapradāyai namaḥ
21. sauḥ bhāgyalakṣmyai namaḥ aghahantryai namaḥ
22. sauḥ bhāgyalakṣmyai namaḥ ativistārāyai namaḥ
23. sauḥ bhāgyalakṣmyai namaḥ arcanatuṣṭāyai namaḥ
24. sauḥ bhāgyalakṣmyai namaḥ amitaprabhāyai namaḥ
25. sauḥ bhāgyalakṣmyai namaḥ ekarūpāyai namaḥ
26. sauḥ bhāgyalakṣmyai namaḥ ekavīrāyai namaḥ
27. sauḥ bhāgyalakṣmyai namaḥ ekanāthāyai namaḥ
28. sauḥ bhāgyalakṣmyai namaḥ ekāntārcanapriyāyai namaḥ
29. sauḥ bhāgyalakṣmyai namaḥ ekaikabhāvatuṣṭāyai namaḥ
30. sauḥ bhāgyalakṣmyai namaḥ ekarasāyai namaḥ
31. sauḥ bhāgyalakṣmyai namaḥ ekāntajanapriyāyai namaḥ
32. sauḥ bhāgyalakṣmyai namaḥ edhamānaprabhāyai namaḥ
33. sauḥ bhāgyalakṣmyai namaḥ vidadhbhaktapātakanāśinyai namaḥ
34. sauḥ bhāgyalakṣmyai namaḥ elāmodamukhāyai namaḥ
35. sauḥ bhāgyalakṣmyai namaḥ enaḥdriśakrāyudhasamasthityai namaḥ
36. sauḥ bhāgyalakṣmyai namaḥ īhāśūnyāyai namaḥ
37. sauḥ bhāgyalakṣmyai namaḥ ipsiteśādisevyāyai namaḥ
38. sauḥ bhāgyalakṣmyai namaḥ īśānavarāṅganāyai namaḥ
39. sauḥ bhāgyalakṣmyai namaḥ īśvarājñāpikāyai namaḥ
40. sauḥ bhāgyalakṣmyai namaḥ ikārabhāvyāyai namaḥ
41. sauḥ bhāgyalakṣmyai namaḥ ipsitaphalapradāyai namaḥ
42. sauḥ bhāgyalakṣmyai namaḥ īśānetiharīkṣeṣāyai namaḥ
43. sauḥ bhāgyalakṣmyai namaḥ daruṇākṣyāyai namaḥ
44. sauḥ bhāgyalakṣmyai namaḥ īśvareśvaryai namaḥ
45. sauḥ bhāgyalakṣmyai namaḥ lalitāyai namaḥ
46. sauḥ bhāgyalakṣmyai namaḥ lalanārūpāyai namaḥ
47. sauḥ bhāgyalakṣmyai namaḥ layahīnāyai namaḥ
48. sauḥ bhāgyalakṣmyai namaḥ lasattanvāyai namaḥ
49. sauḥ bhāgyalakṣmyai namaḥ layasarvāyai namaḥ
50. sauḥ bhāgyalakṣmyai namaḥ layakṣoṇyai namaḥ
51. sauḥ bhāgyalakṣmyai namaḥ layakarṇyai namaḥ
52. sauḥ bhāgyalakṣmyai namaḥ layātmikāyai namaḥ
53. sauḥ bhāgyalakṣmyai namaḥ laghimāyai namaḥ
54. sauḥ bhāgyalakṣmyai namaḥ laghumadhyāḍhyāyai namaḥ
55. sauḥ bhāgyalakṣmyai namaḥ lalamānāyai namaḥ
56. sauḥ bhāgyalakṣmyai namaḥ laghudrutāyai namaḥ
57. sauḥ bhāgyalakṣmyai namaḥ hayārūḍhāyai namaḥ
58. sauḥ bhāgyalakṣmyai namaḥ hatāmitrāyai namaḥ
59. sauḥ bhāgyalakṣmyai namaḥ harakāntāyai namaḥ
60. sauḥ bhāgyalakṣmyai namaḥ haristutyai namaḥ
61. sauḥ bhāgyalakṣmyai namaḥ hayagrīveṣṭadāyai namaḥ
62. sauḥ bhāgyalakṣmyai namaḥ hālāpriyāyai namaḥ
63. sauḥ bhāgyalakṣmyai namaḥ harṣasamuddhatāyai namaḥ
64. sauḥ bhāgyalakṣmyai namaḥ harṣaṇāyai namaḥ
65. sauḥ bhāgyalakṣmyai namaḥ hallakābhāṅgyai namaḥ
66. sauḥ bhāgyalakṣmyai namaḥ hastyantaiśvaryadāyinīyai namaḥ
67. sauḥ bhāgyalakṣmyai namaḥ halahastārcitapadāyai namaḥ
68. sauḥ bhāgyalakṣmyai namaḥ havirdānaprasādinīyai namaḥ
69. sauḥ bhāgyalakṣmyai namaḥ rāmarāmārcitāyai namaḥ
70. sauḥ bhāgyalakṣmyai namaḥ rājñyai namaḥ
71. sauḥ bhāgyalakṣmyai namaḥ ramyāyai namaḥ
72. sauḥ bhāgyalakṣmyai namaḥ ravamayyai namaḥ
73. sauḥ bhāgyalakṣmyai namaḥ ratyai namaḥ
74. sauḥ bhāgyalakṣmyai namaḥ rakṣiṇyai namaḥ
75. sauḥ bhāgyalakṣmyai namaḥ ramaṇyai namaḥ
76. sauḥ bhāgyalakṣmyai namaḥ rākāyai namaḥ
77. sauḥ bhāgyalakṣmyai namaḥ ramaṇīmaṇḍalapriyāyai namaḥ
78. sauḥ bhāgyalakṣmyai namaḥ rakṣitāyai namaḥ
79. sauḥ bhāgyalakṣmyai namaḥ akhilalokeśāyai namaḥ
80. sauḥ bhāgyalakṣmyai namaḥ rakṣogaṇaniṣūdinīyai namaḥ
81. sauḥ bhāgyalakṣmyai namaḥ ambāntakāriṇyai namaḥ
82. sauḥ bhāgyalakṣmyai namaḥ ambhojapriyāyai namaḥ
83. sauḥ bhāgyalakṣmyai namaḥ antakabhayaṅkaryai namaḥ
84. sauḥ bhāgyalakṣmyai namaḥ amburūpāyai namaḥ
85. sauḥ bhāgyalakṣmyai namaḥ ambujakarāyai namaḥ
86. sauḥ bhāgyalakṣmyai namaḥ ambujajātavarapradāyai namaḥ
87. sauḥ bhāgyalakṣmyai namaḥ antaḥpūjāpriyāyai namaḥ
88. sauḥ bhāgyalakṣmyai namaḥ antaḥsvarūpiṇyai namaḥ
89. sauḥ bhāgyalakṣmyai namaḥ antarvacomayyai namaḥ
90. sauḥ bhāgyalakṣmyai namaḥ antakāyai namaḥ
91. sauḥ bhāgyalakṣmyai namaḥ ārātivāmāṅkasthitāyai namaḥ
92. sauḥ bhāgyalakṣmyai namaḥ antaḥsukharūpiṇyai namaḥ
93. sauḥ bhāgyalakṣmyai namaḥ sarvajñāyai namaḥ
94. sauḥ bhāgyalakṣmyai namaḥ sarvagāyai namaḥ
95. sauḥ bhāgyalakṣmyai namaḥ sārāyai namaḥ
96. sauḥ bhāgyalakṣmyai namaḥ samāyai namaḥ
97. sauḥ bhāgyalakṣmyai namaḥ samasukhāyai namaḥ
98. sauḥ bhāgyalakṣmyai namaḥ satyai namaḥ
99. sauḥ bhāgyalakṣmyai namaḥ santatyai namaḥ
100. sauḥ bhāgyalakṣmyai namaḥ santatāyai namaḥ
101. sauḥ bhāgyalakṣmyai namaḥ somāyai namaḥ
102. sauḥ bhāgyalakṣmyai namaḥ sarvāyai namaḥ
103. sauḥ bhāgyalakṣmyai namaḥ sāṅkhyāyai namaḥ
104. sauḥ bhāgyalakṣmyai namaḥ sanātanyai namaḥ
105. sauḥ bhāgyalakṣmyai namaḥ satyāyai namaḥ
106. sauḥ bhāgyalakṣmyai namaḥ sārasvatyai namaḥ
107. sauḥ bhāgyalakṣmyai namaḥ sārvabhaumāyai namaḥ
108. sauḥ bhāgyalakṣmyai namaḥ sarvamaṅgalāyai namaḥ
The Hymn of the Hundred and Eight Auspicious Names of Śrī Saubhāgya Lakṣmī















