
Śrī Vanadurgā Sahasra-Padma Dīpa-Prakāśa Nāmaḥ
is a sacred compilation of the 1008 names of Śrī Vanadurgā Parameśvarī.
This namāvalī is derived from the traditional Mahālakṣmī Sahasranāmāvalī,
yet it stands apart as a unique and radiant stream of divine revelation.
This special collection of one thousand and eight names encapsulates the entire tattva, splendour, and mahāvidyā-śakti of Śrī Vanadurgā,
who is also revered as Śrī Svarṇā Mahālakṣmī.
This contains all her principal epithets, energies, and essential attributes.
For the sincere seeker and the devoted sādhaka who longs for a
complete Vanadurgā-sahasra-nāmāvalī, this work provides a luminous foundation.
It may be incorporated directly into one’s daily remembrance,
japa, homa, pūjā, or any form of personal sādhana dedicated to the Divine Mother.
These are the only 1008 names you ever need for worshipping Maa Vanadurga.
May these thousand and eight names become a lamp of wisdom, a garland of light, and a pathway to her unfailing grace.

asya śrī-mahālakṣmī-sahasra-nāma-stotra-mahā-mantrasya
śrī-mahā-viṣṇur bhagavān ṛṣiḥ ।
anuṣṭup-chandaḥ ।
śrī-mahā-lakṣmīr devatā ।
śrīṃ bījam ।
hrīṃ śaktiḥ ।
hraiṃ kīlakam ।
śrī-mahā-lakṣmī-prasāda-siddhyarthe jape viniyogaḥ ॥
padmānane padmakare sarva-lokaika-pūjite ।
sānnidhyaṃ kuru me citte viṣṇu-vakṣaḥ-sthala-sthite
॥ 1 ॥
bhagavad-dakṣiṇe pārśve śriyaṃ devīm avasthitām ।
īśvarīṃ sarva-bhūtānāṃ jananīṃ sarva-dehinām
॥ 2 ॥
cāru-smitāṃ cāru-datīṃ cāru-netrānana-bhruvam ।
su-kapolāṃ su-karṇāgra-nyasta-mauktika-kuṇḍalām
॥ 3 ॥
su-keśāṃ cāru-bimboṣṭhīṃ ratna-tuṅga-ghana-stanim ।
alakā-grair ali-nibhair alaṅkṛta-mukhāmbujam
॥ 4 ॥
lasat-kanaka-saṅkāśāṃ pīna-sundara-kandharām ।
niṣka-kaṇṭhīṃ stanā-lambi-muktā-hāra-virājitām
॥ 5 ॥
nīla-kuntala-madhya-stha-māṇikya-makuṭa-ujjvalām ।
śukla-mālyāmbaradharāṃ tapta-hāṭaka-varṇinīm
॥ 6 ॥
ananya-sulabhaiḥ taiś tais tair guṇaiḥ saumya-mukhaiḥ nijaiḥ ।
anurūpām avadyāṅgīṃ harer nityānapāyinīm
॥ 7 ॥
oṃ śriyai namaḥ
oṃ vāsudevamahiṣyai namaḥ
oṃ pumpradhāneśvareśvaryai namaḥ
oṃ acintyānantavibhavāyai namaḥ
oṃ bhāvābhāvavibhāvinya namaḥ
oṃ ahambhāvātmikāyai namaḥ
oṃ padmāyai namaḥ
oṃ śāntānantacidātmikāyai namaḥ
oṃ brahmabhāvaṃ gatāyai namaḥ
oṃ tyaktabhedāyai namaḥ
oṃ sarvajaganmayyai namaḥ
oṃ ṣāḍguṇyapūrṇāyai namaḥ
oṃ trayyantarūpāyai namaḥ
oṃ ātmānapagāminyai namaḥ
oṃ ekayogyāyai namaḥ
oṃ aśūnyabhāvākṛtyai namaḥ
oṃ tejaḥprabhāvinyai namaḥ
oṃ bhāvyabhāvakabhāvāyai namaḥ
oṃ ātmabhāvyāyai namaḥ
oṃ kāmaduhe namaḥ
oṃ ātmabhuve namaḥ
oṃ bhāvābhāvamayyai namaḥ
oṃ divyāyai namaḥ
oṃ bhedyabhedakabhāvanyai namaḥ
oṃ jagatkuṭumbinyai namaḥ
oṃ akhilādhārāyai namaḥ
oṃ kāmavijṛmbhiṇyai namaḥ
oṃ pañcakṛtyakaryai namaḥ
oṃ pañcaśaktimayyai namaḥ
oṃ ātmavallabhāyai namaḥ
oṃ bhāvābhāvānugāyai namaḥ
oṃ sarvasammatāyai namaḥ
oṃ ātmopagūhinyai namaḥ
oṃ apṛthakcāriṇyai namaḥ
oṃ saumyāyai namaḥ
oṃ saumyarūpavyavasthitāyai namaḥ
oṃ ādyantarahitāyai namaḥ
oṃ devyai namaḥ
oṃ bhavabhāvyasvarūpiṇyai namaḥ
oṃ mahāvibhūtyai namaḥ
oṃ samatāṃ gatāyai namaḥ
oṃ jyotirgaṇeśvaryai namaḥ
oṃ sarvakāryakaryai namaḥ
oṃ dharmasvabhāvātmane namaḥ
oṃ agrataḥ sthitāyai namaḥ
oṃ ājñāsamavibhaktāṅgyai namaḥ
oṃ jñānānandakriyāmayyai namaḥ
oṃ svātantryarūpāyai namaḥ
oṃ devoraḥsthitāyai namaḥ
oṃ taddharmadharmiṇyai namaḥ
oṃ sarvabhūteśvaryai namaḥ
oṃ sarvabhūtamātre namaḥ
oṃ ātmamohinyai namaḥ
oṃ sarvāṅgasundaryai namaḥ
oṃ sarvavyāpinyai namaḥ
oṃ prāptayoginyai namaḥ
oṃ vimuktidāyinya namaḥ
oṃ bhaktigamyāyai namaḥ
oṃ saṃsāratāriṇyai namaḥ
oṃ dharmārthasādhinyai namaḥ
oṃ vyomanilayāyai namaḥ
oṃ vyomavigrahāyai namaḥ
oṃ pañcavyomapadyai namaḥ
oṃ rakṣavyāvṛtyai namaḥ
oṃ prāpyapūriṇyai namaḥ
oṃ ānandarūpāyai namaḥ
oṃ sarvāptiśālinyai namaḥ
oṃ śaktināyikāyai namaḥ
oṃ hiraṇyavarṇāyai namaḥ
oṃ hairaṇyaprākārāyai namaḥ
oṃ haimamālinyai namaḥ
oṃ pratnaratnāyai namaḥ
oṃ bhadrapīṭhāyai namaḥ
oṃ veśinyai namaḥ
oṃ rajatasrajāyai namaḥ
oṃ svājñākāryamarāyai namaḥ
oṃ nityāyai namaḥ
oṃ surabhyai namaḥ
oṃ vyomacāriṇyai namaḥ
oṃ yogakṣemavahāyai namaḥ
oṃ sarvasulabhāyai namaḥ
oṃ icchākriyātmikāyai namaḥ
oṃ karuṇāgrānatamukhyai namaḥ
oṃ kamalakṣyai namaḥ
oṃ śaśiprabhāyai namaḥ
oṃ kalyāṇadāyinyai namaḥ
oṃ kalyāyai namaḥ
oṃ kalikalmaṣanāśinyai namaḥ
oṃ prajñāparimitāyai namaḥ
oṃ ātmānurūpāyai namaḥ
oṃ satyopayācitāyai namaḥ
oṃ manojñeyāyai namaḥ
oṃ jñānagamyāyai namaḥ
oṃ nityamuktātmasevinyai namaḥ
oṃ kartṛśaktyai namaḥ
oṃ sugahanāyai namaḥ
oṃ bhoktṛśaktyai namaḥ
oṃ guṇapriyāyai namaḥ
oṃ jñānaśaktyai namaḥ
oṃ anaupamyāyai namaḥ
oṃ nirvikalpāyai namaḥ
oṃ nirāmayāyai namaḥ
oṃ akalaṅkāyai namaḥ
oṃ amṛtādhārāyai namaḥ
oṃ mahāśaktyai namaḥ
oṃ vikāsinyai namaḥ
oṃ mahāmāyāyai namaḥ
oṃ mahānandāyai namaḥ
oṃ niḥsaṅkalpāyai namaḥ
oṃ nirāmayāyai namaḥ
oṃ ekasvarūpāyai namaḥ
oṃ trividhāyai namaḥ
oṃ saṅkhyātītāyai namaḥ
oṃ nirañjanāyai namaḥ
oṃ ātmasattāyai namaḥ
oṃ nityaśucaye namaḥ
oṃ parāśaktyai namaḥ
oṃ sukhocitāyai namaḥ
oṃ nityaśāntāyai namaḥ
oṃ nistaraṅgāyai namaḥ
oṃ nirbhinnāyai namaḥ
oṃ sarvabhedinyai namaḥ
oṃ asaṅkīrṇāyai namaḥ
oṃ avitheyātmane namaḥ
oṃ niṣevyāyai namaḥ
oṃ sarvapālinyai namaḥ
oṃ niṣkāmanāyai namaḥ
oṃ sarvarasāyai namaḥ
oṃ abhedyāyai namaḥ
oṃ sarvārthasādhinyai namaḥ
oṃ anirdeśyāyai namaḥ
oṃ aparimitāyai namaḥ
oṃ nirvikārāyai namaḥ
oṃ trilakṣaṇāyai namaḥ
oṃ bhayaṅkaryai namaḥ
oṃ siddhirūpāyai namaḥ
oṃ avyaktāyai namaḥ
oṃ sadasadākṛtyai namaḥ
oṃ apratarkyāyai namaḥ
oṃ apratihatāyai namaḥ
oṃ niyantryai namaḥ
oṃ yantravāhinyai namaḥ
oṃ hārdamūrtyai namaḥ
oṃ mahāmūrtyai namaḥ
oṃ avyaktāyai namaḥ
oṃ viśvagopinyai namaḥ
oṃ vardhamānāyai namaḥ
oṃ anavadyāṅgyai namaḥ
oṃ niravadyāyai namaḥ
oṃ trivargadāyai namaḥ
oṃ aprameyāyai namaḥ
oṃ akriyāyai namaḥ
oṃ sūkṣmāyai namaḥ
oṃ parinirvāṇadāyinyai namaḥ
oṃ avigītāyai namaḥ
oṃ tantrasiddhāyai namaḥ
oṃ yogasiddhāyai namaḥ
oṃ amareśvaryai namaḥ
oṃ viśvasūtyai namaḥ
oṃ tarpayantyai namaḥ
oṃ nityatṛptāyai namaḥ
oṃ mahauṣadhyai namaḥ
oṃ śabdāhvayāyai namaḥ
oṃ śabdasahāyai namaḥ
oṃ kṛtajñāyai namaḥ
oṃ kṛtalakṣaṇāyai namaḥ
oṃ trivartinyai namaḥ
oṃ trilokasthāyai namaḥ
oṃ bhūrbhuvaḥsvarayonijāyai namaḥ
oṃ agrāhyāyai namaḥ
oṃ agrāhikāyai namaḥ
oṃ anantāhvayāyai namaḥ
oṃ sarvātiśāyinyai namaḥ
oṃ vyomapadmāyai namaḥ
oṃ kṛtadhurāyai namaḥ
oṃ pūrṇakāmāyai namaḥ
oṃ maheśvaryai namaḥ
oṃ suvācyāyai namaḥ
oṃ vācikāyai namaḥ
oṃ satyakathanāyai namaḥ
oṃ sarvapālinyai namaḥ
oṃ lakṣyamāṇāyai namaḥ
oṃ lakṣyantyai namaḥ
oṃ jagajjyeṣṭhāyai namaḥ
oṃ śubhāvahāyai namaḥ
oṃ jagatpratiṣṭhāyai namaḥ
oṃ bhuvanabhartryai namaḥ
oṃ gūḍhaprabhāvatyai namaḥ
oṃ kriyāyogātmikāyai namaḥ
oṃ mūrtyai namaḥ
oṃ hṛdabjasthāyai namaḥ
oṃ mahākramāyai namaḥ
oṃ paramadive namaḥ
oṃ prathamajāyai namaḥ
oṃ paramāptāyai namaḥ
oṃ jagannidhaye namaḥ
oṃ ātmānapāyinyai namaḥ
oṃ tulyasvarūpāyai namaḥ
oṃ samalakṣaṇāyai namaḥ
oṃ tulyavṛttāyai namaḥ
oṃ samavayase namaḥ
oṃ modamānāyai namaḥ
oṃ khagadhvajāyai namaḥ
oṃ priyaceṣṭāyai namaḥ
oṃ tulyaśīlāyai namaḥ
oṃ varadāyai namaḥ
oṃ kāmarūpiṇyai namaḥ
oṃ samagralakṣaṇāyai namaḥ
oṃ anantāyai namaḥ
oṃ tulyabhūrtyai namaḥ
oṃ sanātanyai namaḥ
oṃ maharddhyai namaḥ
oṃ satyasaṅkalpāyai namaḥ
oṃ bahvṛcāyai namaḥ
oṃ parameśvaryai namaḥ
oṃ jaganmātre namaḥ
oṃ sūtravatyai namaḥ
oṃ bhūtadhātryai namaḥ
oṃ yaśasvinyai namaḥ
oṃ mahābhilāṣāyai namaḥ
oṃ sāvitryai namaḥ
oṃ pradhānāyai namaḥ
oṃ sarvabhāsinyai namaḥ
oṃ nānāvapuṣe namaḥ
oṃ bahubhidāyai namaḥ
oṃ sarvajñāyai namaḥ
oṃ puṇyakīrtanāyai namaḥ
oṃ bhūtāśrayāyai namaḥ
oṃ hṛṣīkeśvaryai namaḥ
oṃ aśokāyai namaḥ
oṃ vājivāhikāyai namaḥ
oṃ brahmātmikāyai namaḥ
oṃ puṇyajanyai namaḥ
oṃ satyakāmāyai namaḥ
oṃ samādhibhuve namaḥ
oṃ hiraṇyagarbhāyai namaḥ
oṃ gambhīrāyai namaḥ
oṃ godhūlyai namaḥ
oṃ kamalāsanāyai namaḥ
oṃ jitakrodhāyai namaḥ
oṃ kumudinyai namaḥ
oṃ vaijayantyai namaḥ
oṃ manojavāyai namaḥ
oṃ dhanalakṣmyai namaḥ
oṃ svastikaryai namaḥ
oṃ rājyalakṣmyai namaḥ
oṃ mahāsatyai namaḥ
oṃ jayalakṣmyai namaḥ
oṃ mahāgoṣṭhyai namaḥ
oṃ maghonyai namaḥ
oṃ mādhavapriyāyai namaḥ
oṃ padmagarbhāyai namaḥ
oṃ vedavatyai namaḥ
oṃ viviktāyai namaḥ
oṃ parameṣṭhinyai namaḥ
oṃ suvarṇabindave namaḥ
oṃ mahatyai namaḥ
oṃ mahāyogipriyāyai namaḥ
oṃ anaghāyai namaḥ
oṃ padmesthitāyai namaḥ
oṃ vedamayyai namaḥ
oṃ kumudāyai namaḥ
oṃ jayavāhinyai namaḥ
oṃ saṃhatyai namaḥ
oṃ nirmitāyai namaḥ
oṃ jyotiṣe namaḥ
oṃ niyatyai namaḥ
oṃ vividhotsavāyai namaḥ
oṃ rudravandyāyai namaḥ
oṃ sindhumatyai namaḥ
oṃ vedamātre namaḥ
oṃ madhuvratāyai namaḥ
oṃ viśvambharāyai namaḥ
oṃ haimavatyai namaḥ
oṃ samudrāyai namaḥ
oṃ icchāvihāriṇyai namaḥ
oṃ anukūlāyai namaḥ
oṃ yajñavatyai namaḥ
oṃ śatakoṭyai namaḥ
oṃ supeśalāyai namaḥ
oṃ dharmodayāyai namaḥ
oṃ dharmasevyāyai namaḥ
oṃ sukumāryai namaḥ
oṃ sabhāvatyai namaḥ
oṃ bhīmāyai namaḥ
oṃ brahmastutāyai namaḥ
oṃ madhyaprabhāyai namaḥ
oṃ devarṣivanditāyai namaḥ
oṃ devabhogyāyai namaḥ
oṃ mahābhāgāyai namaḥ
oṃ pratijñāyai namaḥ
oṃ pūrṇaśevadhyai namaḥ
oṃ suvarṇaruciraprakhyāyai namaḥ
oṃ bhoginyai namaḥ
oṃ bhogadāyinyai namaḥ
oṃ vasupradāyai namaḥ
oṃ uttamavadhve namaḥ
oṃ gāyatryai namaḥ
oṃ kamalodbhavāyai namaḥ
oṃ vidvatpriyāyai namaḥ
oṃ padmacihnāyai namaḥ
oṃ variṣṭhāyai namaḥ
oṃ kamalekṣaṇāyai namaḥ
oṃ padmapriyāyai namaḥ
oṃ suprasannāyai namaḥ
oṃ pramodāyai namaḥ
oṃ priyapārśvagāyai namaḥ
oṃ viśvabhūṣāyai namaḥ
oṃ kāntimayyai namaḥ
oṃ kṛṣṇāyai namaḥ
oṃ vīṇāravotsukāyai namaḥ
oṃ rociṣkaryai namaḥ
oṃ svaprakāśāyai namaḥ
oṃ śobhamānavihaṅgamāyai namaḥ
oṃ devāṅkasthāyai namaḥ
oṃ pariṇatyai namaḥ
oṃ kāmavatsāyai namaḥ
oṃ mahāmatyai namaḥ
oṃ ilvalāyai namaḥ
oṃ utpalanābhāyai namaḥ
oṃ ādhiśamanyai namaḥ
oṃ varavarṇinyai namaḥ
oṃ svaniṣṭhāyai namaḥ
oṃ padmanilayāyai namaḥ
oṃ sadgatyai namaḥ
oṃ padmagandhinyai namaḥ
oṃ padmavarṇāyai namaḥ
oṃ kāmayonyai namaḥ
oṃ caṇḍikāyai namaḥ
oṃ cārukopanāyai namaḥ
oṃ ratisnuṣāyai namaḥ
oṃ padmadharāyai namaḥ
oṃ pūjyāyai namaḥ
oṃ trailokyamohinyai namaḥ
oṃ nityakanyāyai namaḥ
oṃ bindumālinyai namaḥ
oṃ akṣayāyai namaḥ
oṃ sarvamātṛkāyai namaḥ
oṃ gandhātmikāyai namaḥ
oṃ surasikāyai namaḥ
oṃ dīptamūrtyai namaḥ
oṃ sumadhyamāyai namaḥ
oṃ pṛthuśroṇyai namaḥ
oṃ saumyamukhyai namaḥ
oṃ subhagāyai namaḥ
oṃ viṣṭaraśrutyai namaḥ
oṃ smitānanāyai namaḥ
oṃ cārudatyai namaḥ
oṃ nimnanābhyai namaḥ
oṃ mahāstanyai namaḥ
oṃ snigdhaveṇyai namaḥ
oṃ bhagavatyai namaḥ
oṃ sukāntāyai namaḥ
oṃ vāmalocanāyai namaḥ
oṃ pallavāṅghryai namaḥ
oṃ padmamanase namaḥ
oṃ padmabodhāyai namaḥ
oṃ mahāpsarase namaḥ
oṃ vidvatpriyāyai namaḥ
oṃ cāruhāsāyai namaḥ
oṃ śubhadṛṣṭyai namaḥ
oṃ kakudminyai namaḥ
oṃ kambugrīvāyai namaḥ
oṃ sujaghanāyai namaḥ
oṃ raktapāṇyai namaḥ
oṃ manoramāyai namaḥ
oṃ padminyai namaḥ
oṃ mandagamanāyai namaḥ
oṃ caturdaṃṣṭrāyai namaḥ
oṃ caturbhujāyai namaḥ
oṃ śubharekhāyai namaḥ
oṃ vilāsabhruve namaḥ
oṃ śukavāṇyai namaḥ
oṃ kalāvatyai namaḥ
oṃ ṛjunāsāyai namaḥ
oṃ kalaravāyai namaḥ
oṃ varārohāyai namaḥ
oṃ talodaryai namaḥ
oṃ sandhyāyai namaḥ
oṃ bimbādharāyai namaḥ
oṃ purvabhāṣiṇyai namaḥ
oṃ strīsamāhvayāyai namaḥ
oṃ ikṣucāpāyai namaḥ
oṃ sumaśarāyai namaḥ
oṃ divyabhūṣāyai namaḥ
oṃ manoharāyai namaḥ
oṃ vāsavyai namaḥ
oṃ paṇḍaracchatrāyai namaḥ
oṃ karabhorave namaḥ
oṃ tilottamāyai namaḥ
oṃ sīmantinyai namaḥ
oṃ prāṇaśaktyai namaḥ
oṃ vibhīṣiṇyai namaḥ
oṃ asudhāriṇyai namaḥ
oṃ bhadrāyai namaḥ
oṃ jayāvahāyai namaḥ
oṃ candravadanāyai namaḥ
oṃ kuṭilālakāyai namaḥ
oṃ citrāmbarāyai namaḥ
oṃ citragandhāyai namaḥ
oṃ ratnamaulisamujjvalāyai namaḥ
oṃ divyāyudhāyai namaḥ
oṃ divyamālyāyai namaḥ
oṃ viśākhāyai namaḥ
oṃ citravāhanāyai namaḥ
oṃ ambikāyai namaḥ
oṃ sindhutanayāyai namaḥ
oṃ suśreṇyai namaḥ
oṃ sumahāsanāyai namaḥ
oṃ sāmapriyāyai namaḥ
oṃ namritāṅgyai namaḥ
oṃ sarvasevyāyai namaḥ
oṃ varāṅganāyai namaḥ
oṃ gandhadvārāyai namaḥ
oṃ durādharṣāyai namaḥ
oṃ nityapuṣṭāyai namaḥ
oṃ karīṣiṇyai namaḥ
oṃ devajuṣṭāyai namaḥ
oṃ ādityavarṇāyai namaḥ
oṃ divyagandhāyai namaḥ
oṃ suhṛttamāyai namaḥ
oṃ anantarūpāyai namaḥ
oṃ anantasthāyai namaḥ
oṃ sarvadānantasaṅgamāyai namaḥ
oṃ yajñāśinyai namaḥ
oṃ mahāvṛṣṭyai namaḥ
oṃ sarvapūjyāyai namaḥ
oṃ vaṣaṭkriyāyai namaḥ
oṃ yogapriyāyai namaḥ
oṃ viyannābhyai namaḥ
oṃ anantaśriyai namaḥ
oṃ atīndriyāyai namaḥ
oṃ yogisevyāyai namaḥ
oṃ satyaratāyai namaḥ
oṃ yogamāyāyai namaḥ
oṃ purātanyai namaḥ
oṃ sarveśvaryai namaḥ
oṃ sutaraṇyai namaḥ
oṃ śaraṇyāyai namaḥ
oṃ dharmadevatāyai namaḥ
oṃ sutarāyai namaḥ
oṃ saṃvṛtajyotiṣe namaḥ
oṃ yoginyai namaḥ
oṃ yogasiddhidāyai namaḥ
oṃ sṛṣṭiśaktyai namaḥ
oṃ dyotamānāyai namaḥ
oṃ bhūtāyai namaḥ
oṃ maṅgaladevatāyai namaḥ
oṃ saṃhāraśaktyai namaḥ
oṃ prabalāyai namaḥ
oṃ nirupādhaye namaḥ
oṃ parāvarāyai namaḥ
oṃ uttāriṇyai namaḥ
oṃ tārayantyai namaḥ
oṃ śāśvatyai namaḥ
oṃ samitiñjayāyai namaḥ
oṃ mahāśriyai namaḥ
oṃ ajahatkīrtyai namaḥ
oṃ yogaśriyai namaḥ
oṃ siddhisādhinyai namaḥ
oṃ puṇyaśriyai namaḥ
oṃ puṇyanilayāyai namaḥ
oṃ brahmaśriyai namaḥ
oṃ brāhmaṇapriyāyai namaḥ
oṃ rājaśriyai namaḥ
oṃ rājakalitāyai namaḥ
oṃ phalaśriyai namaḥ
oṃ svargadāyinyai namaḥ
oṃ devaśriyai namaḥ
oṃ adbhutakathāyai namaḥ
oṃ vedaśriyai namaḥ
oṃ śrutimārgiṇyai namaḥ
oṃ tamo'pahāyai namaḥ
oṃ avyayanidhaye namaḥ
oṃ lakṣaṇāyai namaḥ
oṃ hṛdayaṅgamāyai namaḥ
oṃ mṛtasañjīvinyai namaḥ
oṃ śubhrāyai namaḥ
oṃ candrikāyai namaḥ
oṃ sarvatomukhyai namaḥ
oṃ sarvottamāyai namaḥ
oṃ mitravindāyai namaḥ
oṃ maithilyai namaḥ
oṃ priyadarśanāyai namaḥ
oṃ satyabhāmāyai namaḥ
oṃ vedavedyāyai namaḥ
oṃ sītāyai namaḥ
oṃ praṇatapoṣiṇyai namaḥ
oṃ mūlaprakṛtyai namaḥ
oṃ īśānāyai namaḥ
oṃ śivadāyai namaḥ
oṃ dīpradīpinyai namaḥ
oṃ abhipriyāyai namaḥ
oṃ svairavṛttyai namaḥ
oṃ rukmiṇyai namaḥ
oṃ sarvasākṣiṇyai namaḥ
oṃ gāndhāriṇyai namaḥ
oṃ paragatyai namaḥ
oṃ tattvagarbhāya namaḥ
oṃ bhavābhavāyai namaḥ
oṃ antarvṛttyai namaḥ
oṃ mahārudrāyai namaḥ
oṃ viṣṇudurgāyai namaḥ
oṃ mahābalāyai namaḥ
oṃ madayantyai namaḥ
oṃ lokadhāriṇyai namaḥ
oṃ adṛśyāyai namaḥ
oṃ sarvaniṣkṛtyai namaḥ
oṃ devasenāyai namaḥ
oṃ ātmabaladāyai namaḥ
oṃ vasudhāyai namaḥ
oṃ mukhyamātṛkāyai namaḥ
oṃ kṣīradhārāyai namaḥ
oṃ ghṛtamayyai namaḥ
oṃ juhvatyai namaḥ
oṃ yajñadakṣiṇāyai namaḥ
oṃ yoganidrāyai namaḥ
oṃ yogaratāyai namaḥ
oṃ brahmacaryāyai namaḥ
oṃ duratyayāyai namaḥ
oṃ siṃhapiñchāyai namaḥ
oṃ mahādurgāyai namaḥ
oṃ jayantyai namaḥ
oṃ khaḍgadhāriṇyai namaḥ
oṃ sarvārtināśinyai namaḥ
oṃ hṛṣṭāyai namaḥ
oṃ sarvecchāparipūrikāyai namaḥ
oṃ āryāyai namaḥ
oṃ yaśodāyai namaḥ
oṃ vasudāyai namaḥ
oṃ dharmakāmārthamokṣadāyai namaḥ
oṃ triśūlinyai namaḥ
oṃ padmacihvāyai namaḥ
oṃ mahākālyai namaḥ
oṃ indumālinyai namaḥ
oṃ ekavīrāyai namaḥ
oṃ bhadrakālyai namaḥ
oṃ svānandinyai namaḥ
oṃ ullasadgadāyai namaḥ
oṃ nārāyaṇyai namaḥ
oṃ jagatpūraṇyai namaḥ
oṃ urvarāyai namaḥ
oṃ druhiṇaprasave namaḥ
oṃ yajñakāmāyai namaḥ
oṃ lolihānāyai namaḥ
oṃ tīrthakaryai namaḥ
oṃ ugravikramāyai namaḥ
oṃ garutmadudayāyai namaḥ
oṃ atyugrāyai namaḥ
oṃ vārāhyai namaḥ
oṃ mātṛbhāṣiṇyai namaḥ
oṃ aśvakrāntāyai namaḥ
oṃ rathakrāntāyai namaḥ
oṃ viṣṇukrāntāyai namaḥ
oṃ urucāriṇyai namaḥ
oṃ vairocanyai namaḥ
oṃ nārasiṃhyai namaḥ
oṃ jīmūtāyai namaḥ
oṃ śubhadekṣaṇāyai namaḥ
oṃ dīkṣāvidāyai namaḥ
oṃ viśvaśaktyai namaḥ
oṃ nijaśaktyai namaḥ
oṃ sudarśinyai namaḥ
oṃ pratīyāyai namaḥ
oṃ jagatyai namaḥ
oṃ vanyadhāriṇyai namaḥ
oṃ kalināśinyai namaḥ
oṃ ayodhyāyai namaḥ
oṃ acchinnasantānāyai namaḥ
oṃ mahāratnāyai namaḥ
oṃ sukhāvahāyai namaḥ
oṃ rājavatyai namaḥ
oṃ apratibhayāyai namaḥ
oṃ vinayitryai namaḥ
oṃ mahāśanāyai namaḥ
oṃ amṛtasyandinyai namaḥ
oṃ sīmāyai namaḥ
oṃ yajñagarbhāyai namaḥ
oṃ samekṣaṇāyai namaḥ
oṃ ākūtyai namaḥ
oṃ ṛgyajuḥsāmaghoṣāyai namaḥ
oṃ ārāmavanotsukāyai namaḥ
oṃ somapāyai namaḥ
oṃ mādhavyai namaḥ
oṃ nityakalyāṇyai namaḥ
oṃ kamalārcitāyai namaḥ
oṃ yogārūḍhāyai namaḥ
oṃ svārthajuṣṭāyai namaḥ
oṃ vahnivarṇāyai namaḥ
oṃ jitāsurāyai namaḥ
oṃ yajñavidyāyai namaḥ
oṃ guhyavidyāyai namaḥ
oṃ adhyātmavidyāyai namaḥ
oṃ kṛtāgamāyai namaḥ
oṃ āpyāyanyai namaḥ
oṃ kalātītāyai namaḥ
oṃ sumitrāyai namaḥ
oṃ parabhaktidāyai namaḥ
oṃ kāṅkṣamāṇāyai namaḥ
oṃ mahāmāyāyai namaḥ
oṃ kolakāmāyai namaḥ
oṃ amarāvatyai namaḥ
oṃ suvīryāyai namaḥ
oṃ duḥsvapnaharāyai namaḥ
oṃ devakyai namaḥ
oṃ vasudevatāyai namaḥ
oṃ saudāminyai namaḥ
oṃ megharathāyai namaḥ
oṃ daityadānavamardinyai namaḥ
oṃ śreyaskaryai namaḥ
oṃ citralīlāyai namaḥ
oṃ ekākinyai namaḥ
oṃ ratnapādukāyai namaḥ
oṃ manasyamānāyai namaḥ
oṃ tulasyai namaḥ
oṃ roganāśinyai namaḥ
oṃ urupradāyai namaḥ
oṃ tejasvinyai namaḥ
oṃ sukhajvālāyai namaḥ
oṃ mandarekhāyai namaḥ
oṃ amṛtāśinyai namaḥ
oṃ brahmiṣṭhāyai namaḥ
oṃ vahniśamanyai namaḥ
oṃ juṣamāṇāyai namaḥ
oṃ guṇātyayāyai namaḥ
oṃ kādambaryai namaḥ
oṃ brahmaratāyai namaḥ
oṃ vidhātryai namaḥ
oṃ ujjvalahastikāyai namaḥ
oṃ akṣobhyāyai namaḥ
oṃ sarvatobhadrāyai namaḥ
oṃ vayasyāyai namaḥ
oṃ svastidakṣiṇāyai namaḥ
oṃ sahasrāsyāyai namaḥ
oṃ jñānamātre namaḥ
oṃ vaiśvānaryai namaḥ
oṃ akṣavartinyai namaḥ
oṃ pratyagvarāyai namaḥ
oṃ vāraṇavatyai namaḥ
oṃ anasūyāyai namaḥ
oṃ durāsadāyai namaḥ
oṃ arundhatyai namaḥ
oṃ kuṇḍalinyai namaḥ
oṃ bhavyāyai namaḥ
oṃ durgatināśinyai namaḥ
oṃ mṛtyuñjayāyai namaḥ
oṃ trāsaharyai namaḥ
oṃ nirbhayāyai namaḥ
oṃ śatrusūdinyai namaḥ
oṃ ekākṣarāyai namaḥ
oṃ satpuranghryai namaḥ
oṃ surapakṣāyai namaḥ
oṃ surātulāyai namaḥ
oṃ sakṛdvibhātāyai namaḥ
oṃ sarvārtisamudrapariśoṣiṇyai namaḥ
oṃ bilvapriyāyai namaḥ
oṃ avanyai namaḥ
oṃ cakrahṛdayāyai namaḥ
oṃ kambutīrthagāyai namaḥ
oṃ sarvamantrātmikāyai namaḥ
oṃ oṃ vidyute namaḥ namaḥ
oṃ suvarṇāyai namaḥ
oṃ sarvarañjanyai namaḥ
oṃ dhvajacchatrāśrayāyai namaḥ
oṃ bhūtyai namaḥ
oṃ vaiṣṇavyai namaḥ
oṃ sadguṇojjvalāyai namaḥ
oṃ suṣeṇāyai namaḥ
oṃ lokaviditāyai namaḥ
oṃ kāmasuve namaḥ
oṃ jagadādibhuve namaḥ
oṃ vedāntayonyai namaḥ
oṃ jijñāsāyai namaḥ
oṃ manīṣāyai namaḥ
oṃ samadarśinyai namaḥ
oṃ sahasraśaktyai namaḥ
oṃ āvṛttyai namaḥ
oṃ susthirāyai namaḥ
oṃ śreyasāṃ nidhaye namaḥ
oṃ rohiṇyai namaḥ
oṃ revatyai namaḥ
oṃ candrasodaryai namaḥ
oṃ bhadramohinyai namaḥ
oṃ sūryāyai namaḥ
oṃ kanyāpriyāyai namaḥ
oṃ viśvabhāvinyai namaḥ
oṃ suvibhāvinyai namaḥ
oṃ supradṛśyāyai namaḥ
oṃ kāmacāriṇyai namaḥ
oṃ apramāttāyai namaḥ
oṃ lalantikāyai namaḥ
oṃ mokṣalakṣmyai namaḥ
oṃ jagadyonyai namaḥ
oṃ vyomalakṣmyai namaḥ
oṃ sudurlabhāyai namaḥ
oṃ bhāskaryai namaḥ
oṃ puṇyagehasthāyai namaḥ
oṃ manojñāyai namaḥ
oṃ vibhavapradāyai namaḥ
oṃ lokasvāminyai namaḥ
oṃ acyutārthāyai namaḥ
oṃ puṣkalāyai namaḥ
oṃ jagadākṛtyai namaḥ
oṃ vicitrahāriṇyai namaḥ
oṃ kāntāyai namaḥ
oṃ vāhinyai namaḥ
oṃ bhūtavāsinyai namaḥ
oṃ prāṇinyai namaḥ
oṃ prāṇadāyai namaḥ
oṃ viśvāyai namaḥ
oṃ viśvabrahmāṇḍavāsinyai namaḥ
oṃ sampūrṇāyai namaḥ
oṃ paramotsāhāyai namaḥ
oṃ śrīmatyai namaḥ
oṃ śrīpatyai namaḥ
oṃ śrutyai namaḥ
oṃ śrayantyai namaḥ
oṃ śrīyamāṇāyai namaḥ
oṃ kṣmāyai namaḥ
oṃ viśvarūpāyai namaḥ
oṃ prasādinyai namaḥ
oṃ harṣiṇyai namaḥ
oṃ prathamāyai namaḥ
oṃ śarvāyai namaḥ
oṃ viśālāyai namaḥ
oṃ kāmavarṣiṇyai namaḥ
oṃ supratīkāyai namaḥ
oṃ pṛśnimatyai namaḥ
oṃ nivṛttyai namaḥ
oṃ vividhāyai namaḥ
oṃ parāyai namaḥ
oṃ suyajñāyai namaḥ
oṃ madhurāyai namaḥ
oṃ śrīdāyai namaḥ
oṃ devarātyai namaḥ
oṃ mahāmanase namaḥ
oṃ sthūlāyai namaḥ
oṃ sarvākṛtyai namaḥ
oṃ sthemāyai namaḥ
oṃ nimnagarbhāyai namaḥ
oṃ tamonudāyai namaḥ
oṃ tuṣṭyai namaḥ
oṃ vāgīśvaryai namaḥ
oṃ puṣṭyai namaḥ
oṃ sarvādaye namaḥ
oṃ sarvaśoṣiṇyai namaḥ
oṃ śaktyātmikāyai namaḥ
oṃ śabdaśaktyai namaḥ
oṃ viśiṣṭāyai namaḥ
oṃ vāyumatyai namaḥ
oṃ umāyai namaḥ
oṃ ānvīkṣikyai namaḥ
oṃ trayyai namaḥ
oṃ vārtāyai namaḥ
oṃ daṇḍanītyai namaḥ
oṃ nayātmikāyai namaḥ
oṃ vyālyai namaḥ
oṃ saṅkarṣiṇyai namaḥ
oṃ dyotāyai namaḥ
oṃ mahādevyai namaḥ
oṃ aparājitāyai namaḥ
oṃ kapilāyai namaḥ
oṃ piṅgalāyai namaḥ
oṃ svasthāyai namaḥ
oṃ balākyai namaḥ
oṃ ghoṣanandinyai namaḥ
oṃ ajitāyai namaḥ
oṃ karṣiṇyai namaḥ
oṃ nītyai namaḥ
oṃ garuḍāyai namaḥ
oṃ garuḍāsanāyai namaḥ
oṃ hlādinyai namaḥ
oṃ anugrahāyai namaḥ
oṃ nityāyai namaḥ
oṃ brahmavidyāyai namaḥ
oṃ hiraṇmayyai namaḥ
oṃ mahyai namaḥ
oṃ śuddhavidhāyai namaḥ
oṃ pṛthvyai namaḥ
oṃ santāninyai namaḥ
oṃ aṃśumālinyai namaḥ
oṃ yajñāśrayāyai namaḥ
oṃ khyātiparāyai namaḥ
oṃ stavyāyai namaḥ
oṃ vṛṣṭyai namaḥ
oṃ trikālagāyai namaḥ
oṃ sambodhinyai namaḥ
oṃ śabdapūrṇāyai namaḥ
oṃ vijayāyai namaḥ
oṃ aṃśumatyai namaḥ
oṃ kalāyai namaḥ
oṃ śivāyai namaḥ
oṃ stutipriyāyai namaḥ
oṃ khyātyai namaḥ
oṃ jīvayantyai namaḥ
oṃ punarvasave namaḥ
oṃ dīkṣāyai namaḥ
oṃ bhaktārtihāyai namaḥ
oṃ rakṣāyai namaḥ
oṃ parīkṣāyai namaḥ
oṃ yajñasambhavāyai namaḥ
oṃ ārdrāyai namaḥ
oṃ puṣkariṇyai namaḥ
oṃ puṇyāyai namaḥ
oṃ gaṇyāyai namaḥ
oṃ dāridryabhañjinyai namaḥ
oṃ dhanyāyai namaḥ
oṃ mānyāyai namaḥ
oṃ padmanemyai namaḥ
oṃ bhārgavyai namaḥ
oṃ vaṃśavardhanyai namaḥ
oṃ tīkṣṇapravṛtttyai namaḥ
oṃ satkīrtyai namaḥ
oṃ niṣevyāyai namaḥ
oṃ aghavināśinyai namaḥ
oṃ saṃjñāyai namaḥ
oṃ niḥsaṃśayāyai namaḥ
oṃ pūrvāyai namaḥ
oṃ vanamālāyai namaḥ
oṃ vasundharāyai namaḥ
oṃ pṛthave namaḥ
oṃ mahotkaṭāyai namaḥ
oṃ ahalyāyai namaḥ
oṃ maṇḍalāyai namaḥ
oṃ āśritamānadāyai namaḥ
oṃ sarvāyai namaḥ
oṃ nityoditāyai namaḥ
oṃ udārāyai namaḥ
oṃ jṛmbhamāṇāyai namaḥ
oṃ mahodayāyai namaḥ
oṃ candrakāntoditāyai namaḥ
oṃ candrāyai namaḥ
oṃ caturaśrāyai namaḥ
oṃ manojavāyai namaḥ
oṃ bālāyai namaḥ
oṃ kumāryai namaḥ
oṃ yuvatyai namaḥ
oṃ karuṇāyai namaḥ
oṃ bhaktavatsalāyai namaḥ
oṃ medinyai namaḥ
oṃ upaniṣanmiśrāyai namaḥ
oṃ sumavīrave namaḥ
oṃ dhaneśvaryai namaḥ
oṃ durmarṣaṇyai namaḥ
oṃ sucaritāyai namaḥ
oṃ bodhāyai namaḥ
oṃ śobhāyai namaḥ
oṃ suvarcalāyai namaḥ
oṃ yamunāyai namaḥ
oṃ akṣauhiṇyai namaḥ
oṃ gaṅgāyai namaḥ
oṃ mandākinyai namaḥ
oṃ amarālayāyai namaḥ
oṃ godāyai namaḥ
oṃ godāvaryai namaḥ
oṃ candrabhāgāyai namaḥ
oṃ kāveryai namaḥ
oṃ udanvatyai namaḥ
oṃ sinīvālyai namaḥ
oṃ kuhave namaḥ
oṃ rākāyai namaḥ
oṃ vāraṇāyai namaḥ
oṃ sindhumatyai namaḥ
oṃ amāyai namaḥ
oṃ vṛddhyai namaḥ
oṃ sthityai namaḥ
oṃ dhruvāyai namaḥ
oṃ buddhyai namaḥ
oṃ triguṇāyai namaḥ
oṃ guṇagahvarāyai namaḥ
oṃ pūrtaye namaḥ
oṃ māyātmikāyai namaḥ
oṃ sphūrtaye namaḥ
oṃ vyākhyāyai namaḥ
oṃ sūtrāyai namaḥ
oṃ prajāvatyai namaḥ
oṃ vibhūtyai namaḥ
oṃ niṣkalāyai namaḥ
oṃ rambhāyai namaḥ
oṃ rakṣāyai namaḥ
oṃ suvimalāyai namaḥ
oṃ kṣamāyai namaḥ
oṃ prāptyai namaḥ
oṃ vāsantikālekhāyai namaḥ
oṃ bhūribījāyai namaḥ
oṃ mahāgadāyai namaḥ
oṃ amoghāyai namaḥ
oṃ śāntidāyai namaḥ
oṃ stutyāyai namaḥ
oṃ jñānadāyai namaḥ
oṃ utkarṣiṇyai namaḥ
oṃ śikhāyai namaḥ
oṃ prakṛtyai namaḥ
oṃ gomatyai namaḥ
oṃ lolāyai namaḥ
oṃ kamalāyai namaḥ
oṃ kāmaduhe namaḥ
oṃ vidhyai namaḥ
oṃ prajñāyai namaḥ
oṃ rāmāyai namaḥ
oṃ parāyai namaḥ
oṃ sandhyāyai namaḥ
oṃ subhadrāyai namaḥ
oṃ sarvamaṅgalāyai namaḥ
oṃ nandāyai namaḥ
oṃ bhadrāyai namaḥ
oṃ jayāyai namaḥ
oṃ riktāyai namaḥ
oṃ tithipūrṇāyai namaḥ
oṃ amṛtambharāyai namaḥ
oṃ kāṣṭhāyai namaḥ
oṃ kāmeśvaryai namaḥ
oṃ niṣṭhāyai namaḥ
oṃ kāmyāyai namaḥ
oṃ ramyāyai namaḥ
oṃ varāyai namaḥ
oṃ smṛtyai namaḥ
oṃ śaṅkhiṇyai namaḥ
oṃ śyāmāyai namaḥ
oṃ samāyai namaḥ
oṃ gotrāyai namaḥ
oṃ ramāyai namaḥ
oṃ dityai namaḥ
oṃ śāntyai namaḥ
oṃ dāntyai namaḥ
oṃ stutyai namaḥ
oṃ siddhyai namaḥ
oṃ virajāyai namaḥ
oṃ atyujjvalāyai namaḥ
oṃ avyayāyai namaḥ
oṃ vāṇyai namaḥ
oṃ gauryai namaḥ
oṃ indirāyai namaḥ
oṃ lakṣmyai namaḥ
oṃ medhāyai namaḥ
oṃ śraddhāyai namaḥ
oṃ sarasvatyai namaḥ
oṃ svadhāyai namaḥ
oṃ svāhāyai namaḥ
oṃ ratyai namaḥ
oṃ uṣāyai namaḥ
oṃ vasuvidyāyai namaḥ
oṃ dhṛtyai namaḥ
oṃ sahāyai namaḥ
oṃ śiṣṭeṣṭāyai namaḥ
oṃ śucyai namaḥ
oṃ dhātryai namaḥ
oṃ sudhāyai namaḥ
oṃ rakṣodhnyai namaḥ
oṃ ajāyai namaḥ
oṃ amṛtāyai namaḥ
oṃ ratnāvalyai namaḥ
oṃ bhāratyai namaḥ
oṃ iḍāyai namaḥ
oṃ dhīradhiyai namaḥ
oṃ kevalāyai namaḥ
oṃ ātmadāyai namaḥ
oṃ yasyai namaḥ
oṃ tasyai namaḥ
oṃ śuddhyai namaḥ
oṃ sasmitāyai namaḥ
oṃ kasyai namaḥ
oṃ nīlāyai namaḥ
oṃ rādhāyai namaḥ
oṃ amṛtodbhavāyai namaḥ
oṃ paradhuryāspadāyai namaḥ
oṃ hriyai namaḥ
oṃ bhuve namaḥ
oṃ kāminyai namaḥ
oṃ śokanāśinyai namaḥ
oṃ māyākṛtyai namaḥ
oṃ rasaghanāyai namaḥ
oṃ narmadāyai namaḥ
oṃ gokulāśrayāyai namaḥ
oṃ arkaprabhāyai namaḥ
oṃ rathebhāśvanilayāyai namaḥ
oṃ induprabhāyai namaḥ
oṃ adbhutāyai namaḥ
oṃ śriyai namaḥ
oṃ kṛśānuprabhāyai namaḥ
oṃ vajralambhanāyai namaḥ
oṃ sarvabhūmidāyai namaḥ
oṃ bhogapriyāyai namaḥ
oṃ bhogavatyai namaḥ
oṃ bhogīndraśayanāsanāyai namaḥ
oṃ aśvapūrvāyai namaḥ
oṃ rathamadhyāyai namaḥ
oṃ hastinādaprabodhinyai namaḥ
oṃ sarvalakṣaṇalakṣaṇyāyai namaḥ
oṃ sarvalokapriyaṅkaryai namaḥ
oṃ sarvotkṛṣṭāyai namaḥ
oṃ sarvamayyai namaḥ
oṃ bhavabhaṅgāpahāriṇyai namaḥ
oṃ vedāntasthāyai namaḥ
oṃ brahmanītyai namaḥ
oṃ jyotiṣmatyai namaḥ
oṃ amṛtāvahāyai namaḥ
oṃ bhūtāśrayāyai namaḥ
oṃ nirādhārāyai namaḥ
oṃ saṃhitāyai namaḥ
oṃ suguṇottarāyai namaḥ
oṃ sarvātiśāyinyai namaḥ
oṃ prītyai namaḥ
oṃ sarvabhūtasthitāyai namaḥ
oṃ dvijāyai namaḥ
oṃ sarvamaṅgalamāṅgalyāyai namaḥ
oṃ drṣṭādṛṣṭaphalapradāyai namaḥ
oṃ śrīsvarṇalakṣmīvanadurgāyai namaḥ
oṃ bhāgyalakṣmyai vidmahe
aṣṭalakṣmyai ca dhīmahi
tanno lakṣmī pracodayāt
ॐ भाग्यलक्ष्म्यै विदमहे
अष्टलक्ष्म्यै च धीमहि
तन्नो लक्ष्मी प्रचोदयात्
sauḥ bhāgyalakṣmyai namaḥ
सौः भाग्यलक्ष्म्यै नमः








