Jananīṁ Añjanīm

jananīṁ rāmadūtaṁ parābhaktigarbhiṇīṁ,
namaskṛtāṁ jananīṁ añjanīm
।1
prathamaṁ tvam eva hanumatguruṁ,
he mahāyoginīṁ mahātapasvinīṁ,
namaskṛtāṁ jananīṁ añjanīm
।2
tvam eva mūlabījaṁ viṣṇubhaktiṁ
viṣṇunāmaṁ añjanīyaprakāśinīm,
namaskṛtāṁ jananīṁ añjanīm
।3
hanumat-utpatti-hetuṁ,
tvayi yoginīṁ vasudhā sadā ṛṇinī,
samagrā mātṛśaktiḥ vidyāśaktiś
ca garbhagarvadhāriṇīm,
namaskṛtāṁ jananīṁ añjanīm
।4
niḥśabda-niṣarga-nilayāṁ
keśarī-dhvaja-śṛṅga-śikhare,
dhyānamūrtiṁ maunavatīṁ,
namaskṛtāṁ jananīṁ añjanīm
।5
vedavyāsaṁ bhāgavataṁ kāvya-darśanam,
tvaṁ garbheṇa bhāgavataṁ nāma-darśanam,
namaskṛtāṁ jananīṁ añjanīm
।6
he mātaḥ! tava caraṇe
aham hanumat-dāsaḥ,
sadā namaskṛtām jananīṁ añjanīm।
iti devi prasannam॥
A humble offering at the feet of Añjanī Mātā
— the mother of Śrī Hanumān,
& the first to be worshipped (Prathamā Pūjanīyā)
in Triveṇī Vidyā Sūtra.
and the unseen source of supreme devotion (parābhakti).









