Nārāyaṇī Stutiḥ

Prohibition Declared –
With Vāk Devī as Witness
Let this be heard with full weight:
No Tāntrika of any sampradāya, paddhati, or paramparā
has permission to recite, chant, or even whisper
a single akṣara from this work.
I take dharma upon myself in full consciousness,
and I write this keeping Vāk Devī Herself as Sākṣī.
This is not for siddhi. This is not for tantra.
This is not to be extracted, borrowed, or reinterpreted.
This is bhakti — and bhakti alone.
jaya aṣṭabhujī śyāmale vanadurge namo'stu te |
mahādaṃṣṭrā-prakāśāṅgi kālarātri namo namaḥ ||
vanadurgāmbikā-archanārthaṃ
pāṭhanīyā nārāyaṇī-stutiḥ
1
sarvasvarūpe sarveśe sarvaśakti-samanvite |
bhayebhyaḥ trāhi no devi durge devi namo'stu te ||
2
jaya tvam devi cāmuṇḍe jaya bhūtārti-hāriṇi |
jaya sarvagate devi kālarātri namo'stu te ||
3
jaya kāṅke jaya māri jaya bhadre namo'stu te |
jaya nitye jaya kṣipre jaya saṃsāra-vāhini ||
4
jaya tvam devi durgā-asi jaya sarvārtha sādhike |
jaya sarvagate devi kālarātri namo'stu te ||
5
namo devyai mahādevyai śivāyai satataṃ namaḥ |
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
6
raudrāyai namo nityāyai gauryai dhātryai namo namaḥ |
jyotsnāyai cendurūpāyai sukhāyai satataṃ namaḥ ||
7
kalyāṇyai praṇatārtyai siddhyai kurmo namo namaḥ |
nārāyaṇyai namas tubhyaṃ varadāyai namo namaḥ ||
8
śaraṇāgata-dīnārta-paritrāṇa-parāyaṇe |
sarvasyārti-hare devi nārāyaṇi namo'stu te ||
9
bhadrakālī namas tubhyaṃ mahākālī namo'stu te |
caṇḍikāyai namas tubhyaṃ tāriṇyai namo namaḥ ||
10
siddhalakṣmīr mahālakṣmīr sarvalakṣmīr śarīriṇī |
ādyā lakṣmīr dhana lakṣmīr nārāyaṇi namo'stu te ||
11
sarvaśraye sarvavarade sarvadustabhayāpāhe |
sarvaduḥkha-hāre devi nārāyaṇi namo'stu te ||
12
namo jagatpratīkāyai devyai kṛtyai namo namaḥ |
yadidaṃ jagadābhāti tvattaḥ śakti-pariplutam ||
13
tvam eva kāli kālī tvam eva bhagavatī parā |
tvam siddhiḥ tvam svadhā svāhā tvam tu satya-sanātanī ||
14
raktāśuklā tathā pītā kṛṣṇā kālī tathaiva ca |
sarvavarṇamayī devi nārāyaṇi namo'stu te ||
15
tvam asya jagato mātā yoniḥ śaktis tathaiva ca |
tvam hi satyam ṛtaṃ tvam hi tvam nidrā tvam kṣamā dayā ||
16
tvam buddhis tvam dhṛtiḥ śaktiḥ tvam svāhā tvam svadhā tathā |
tvam śraddhā tvam medhā tvam hi tvam lakṣmīr dehi me śubhe ||
17
dayārūpā namas tubhyaṃ saṃhāra-kṣaṇakāriṇī |
tvam eva viśvarūpā tvaṃ tvam viśveśā jagatprabhe ||
18
tvaṃ hi satyā tvaṃ hi nityā tvam devī sarvamaṅgalā |
tvaṃ hi kṣamā dayārūpā tvaṃ śraddhā tvaṃ yaśasvinī ||
19
nāsti devī tvayā tulya tvam hi satyaḥ parā gatiḥ |
sarvavidyā tvayā devi devi sarvaṃ tvam āśritam ||
20
sarvam etad dhyāyate yaḥ stavaṃ devi samāhitaḥ |
tasya vittārthasiddhiḥ syān nātra kāryā vicāraṇā ||
21
tvaṃ hi kālī tvam hi durgā tvam prasannā prapāhi mām |
nārāyaṇi namo'stu te |
nārāyaṇi namo'stu te |
nārāyaṇi namo'stu te ||
22
devyāḥ stutiṃ paṭhitvā tu labhate paramaṃ padam |
yaḥ stavaṃ paṭhati bhaktyā śṛṇuyād vāpi yo naraḥ |
sa sarvaduḥkhabhāg mukto dhana dhānyasamanvitaḥ ||
jñānī pañcaśikhaḥ pūrvaṃ tvām uvāca purātanīm |
ya stavaṃ te paṭhitvā tu mucyate sa mahābhayāt ||
nārāyaṇī-stutiḥ eṣā śrī-aṣṭabhujī-vanadurgāmbikā-ārādhane samarpitā ।
iti śrīdevyāḥ prasādāt prasannayā nārāyaṇī-stutiḥ prakāśitā ।।
