top of page
Nārāyaṇī Stutiḥ 

Prohibition Declared –

With Vāk Devī as Witness

Let this be heard with full weight:
No Tāntrika of any sampradāya, paddhati, or paramparā
has permission to recite, chant, or even whisper
a single akṣara from this work.

I take dharma upon myself in full consciousness,
and I write this keeping Vāk Devī Herself as Sākṣī.

This is not for siddhi. This is not for tantra.
This is not to be extracted, borrowed, or reinterpreted.
This is bhakti — and bhakti alone.

jaya aṣṭabhujī śyāmale vanadurge namo'stu te |

mahādaṃṣṭrā-prakāśāṅgi kālarātri namo namaḥ ||

 

vanadurgāmbikā-archanārthaṃ

pāṭhanīyā nārāyaṇī-stutiḥ​ 

 

1

sarvasvarūpe sarveśe sarvaśakti-samanvite |

bhayebhyaḥ trāhi no devi durge devi namo'stu te ||

2

jaya tvam devi cāmuṇḍe jaya bhūtārti-hāriṇi |

jaya sarvagate devi kālarātri namo'stu te ||

3

jaya kāṅke jaya māri jaya bhadre namo'stu te |

jaya nitye jaya kṣipre jaya saṃsāra-vāhini ||

4

jaya tvam devi durgā-asi jaya sarvārtha sādhike |

jaya sarvagate devi kālarātri namo'stu te ||

5

namo devyai mahādevyai śivāyai satataṃ namaḥ |

namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||

6

raudrāyai namo nityāyai gauryai dhātryai namo namaḥ |

jyotsnāyai cendurūpāyai sukhāyai satataṃ namaḥ ||

7

kalyāṇyai praṇatārtyai siddhyai kurmo namo namaḥ |

nārāyaṇyai namas tubhyaṃ varadāyai namo namaḥ ||

8

śaraṇāgata-dīnārta-paritrāṇa-parāyaṇe |

sarvasyārti-hare devi nārāyaṇi namo'stu te ||

9

bhadrakālī namas tubhyaṃ mahākālī namo'stu te |

caṇḍikāyai namas tubhyaṃ tāriṇyai namo namaḥ ||

10

siddhalakṣmīr mahālakṣmīr sarvalakṣmīr śarīriṇī |

ādyā lakṣmīr dhana lakṣmīr nārāyaṇi namo'stu te ||

11

sarvaśraye sarvavarade sarvadustabhayāpāhe |

sarvaduḥkha-hāre devi nārāyaṇi namo'stu te ||

12

namo jagatpratīkāyai devyai kṛtyai namo namaḥ |

yadidaṃ jagadābhāti tvattaḥ śakti-pariplutam ||

13

tvam eva kāli kālī tvam eva bhagavatī parā |

tvam siddhiḥ tvam svadhā svāhā tvam tu satya-sanātanī ||

14

raktāśuklā tathā pītā kṛṣṇā kālī tathaiva ca |

sarvavarṇamayī devi nārāyaṇi namo'stu te ||

15

tvam asya jagato mātā yoniḥ śaktis tathaiva ca |

tvam hi satyam ṛtaṃ tvam hi tvam nidrā tvam kṣamā dayā ||

16

tvam buddhis tvam dhṛtiḥ śaktiḥ tvam svāhā tvam svadhā tathā |

tvam śraddhā tvam medhā tvam hi tvam lakṣmīr dehi me śubhe ||

17

dayārūpā namas tubhyaṃ saṃhāra-kṣaṇakāriṇī |

tvam eva viśvarūpā tvaṃ tvam viśveśā jagatprabhe ||

18

tvaṃ hi satyā tvaṃ hi nityā tvam devī sarvamaṅgalā |

tvaṃ hi kṣamā dayārūpā tvaṃ śraddhā tvaṃ yaśasvinī ||

19

nāsti devī tvayā tulya tvam hi satyaḥ parā gatiḥ |

sarvavidyā tvayā devi devi sarvaṃ tvam āśritam ||

20

sarvam etad dhyāyate yaḥ stavaṃ devi samāhitaḥ |

tasya vittārthasiddhiḥ syān nātra kāryā vicāraṇā ||

21

tvaṃ hi kālī tvam hi durgā tvam prasannā prapāhi mām |

nārāyaṇi namo'stu te |

nārāyaṇi namo'stu te |

nārāyaṇi namo'stu te ||

22

devyāḥ stutiṃ paṭhitvā tu labhate paramaṃ padam |

yaḥ stavaṃ paṭhati bhaktyā śṛṇuyād vāpi yo naraḥ |

sa sarvaduḥkhabhāg mukto dhana dhānyasamanvitaḥ ||

jñānī pañcaśikhaḥ pūrvaṃ tvām uvāca purātanīm |

ya stavaṃ te paṭhitvā tu mucyate sa mahābhayāt ||

nārāyaṇī-stutiḥ eṣā śrī-aṣṭabhujī-vanadurgāmbikā-ārādhane samarpitā ।
iti śrīdevyāḥ prasādāt prasannayā nārāyaṇī-stutiḥ prakāśitā ।।

nārāyaṇī stutiḥ

An attempt to cleanse the Ganga Jnanam, polluted by the blunders of myths in the name of tantra and spirituality.

Sri Jagannatha
Maa Sarva Mangala lotus feet

śrī bhūmi mātre namaḥ

Dedicated to Maa Narayani

And My Guru Maa Sri Sharada Ramakrishnaaya

© 2019-2025  A Mantraam Exclusive Production.

© Copyright Mantraam ®
  • YouTube
  • Facebook
  • Twitter
  • Pinterest
  • Instagram
You Are Born With Initiation of Maha Beeja Mantra
Maa Mahalaksmi The Sri Vidya
bottom of page