top of page
Śrī Satyanārāyaṇa 108 Names
Śrī Vīra Venkata Satyanārāyaṇa Swāmi Annavaram

The Śrī Satyanārāyaṇa Aṣṭottaraśatanāmāvalī is to be recited in the worship of Mā Vanadurgā. The adoration of Parama Prakṛti is ever complete only when it is accompanied by reverent salutation to Parama Puruṣa. 

The following are the 108 sacred names (nāma-s) of Śrī Satyanārāyaṇa.

Annavaram | The Abode of Pūrṇānnapūrṇā
Annavaram Temple

The Śrī Vīra Venkata Satyanārāyaṇa Swāmī Temple, popularly known as Annavaram Temple, situated on the banks of the Pampa River in Andhra Pradesh.

The temple is primarily dedicated to Lord Vīra Venkata Satyanārāyaṇa Swāmī and Goddess Anantalakṣmī Satyavatī Ammavaru. Along with them, Vanadurgā Ammavaru, Kanaka Durgā Ammavaru, and Nerellamma (Grāma Devī) are also worshipped.

Śrī Sītā-Rāma serves as the Kṣetra Pālaka (guardian deities) of this sacred site.

The Annavaram Temple houses a most unique yantra, based on the Tripad Vibhūti Nārāyaṇa Upaniṣad.

satyasvarūpaṃ satyeśaṃ

satyabījaṃ sanātanam

satyādhāraṃ ca satyajñaṃ

satyamūlaṃ namāmyaham

 

oṃ satyadevāya namaḥ

oṃ satyātmane namaḥ

oṃ satyabhūtāya namaḥ

oṃ satyapuruṣāya namaḥ

oṃ satyanāthāya namaḥ

oṃ satyasākṣiṇe namaḥ

oṃ satyayogāya namaḥ

oṃ satyajñānāya namaḥ

oṃ satyajñānapriyāya namaḥ

oṃ satyanidhaye namaḥ

oṃ satyasambhavāya namaḥ

oṃ satyaprabhuve namaḥ

oṃ satyeśvarāya namaḥ

oṃ satyakarmaṇe namaḥ

oṃ satyapavitrāya namaḥ

oṃ satyamaṃgalāya namaḥ

oṃ satyagarbhāya namaḥ

oṃ satyaprajāpataye namaḥ

oṃ satyavikramāya namaḥ

oṃ satyasiddhāya namaḥ

oṃ satyācyutāya namaḥ

oṃ satyavīrāya namaḥ

oṃ satyabodhāya namaḥ

oṃ satyadharmāya namaḥ

oṃ satyāgrajāya namaḥ

oṃ satyasaṃtuṣṭāya namaḥ

oṃ satyavarāhāya namaḥ

oṃ satyapārāyaṇāya namaḥ

oṃ satyapūrṇāya namaḥ

oṃ satyauṣadhāya namaḥ

oṃ satyaśāśvatāya namaḥ

oṃ satyapravardhanāya namaḥ

oṃ satyavibhave namaḥ

oṃ satyajyeṣṭhāya namaḥ

oṃ satyaśreṣṭhāya namaḥ

oṃ satyavikramiṇe namaḥ

oṃ satyadhanvine namaḥ

oṃ satyamedhāya namaḥ

oṃ satyādhīśāya namaḥ

oṃ satyakratave namaḥ

oṃ satyakālāya namaḥ

oṃ satyavatsalāya namaḥ

oṃ satyavasave namaḥ

oṃ satyameghāya namaḥ

oṃ satyarudrāya namaḥ

oṃ satyabrahmaṇe namaḥ

oṃ satyāmṛtāya namaḥ

oṃ satyavedāṅgāya namaḥ

oṃ satyacaturātmane namaḥ

oṃ satyabhoktre namaḥ

oṃ satyaśucaye namaḥ

oṃ satyārjitāya namaḥ

oṃ satyeṃdrāya namaḥ

oṃ satyasaṃgarāya namaḥ

oṃ satyasvargāya namaḥ

oṃ satyaniyamāya namaḥ

oṃ satyamedhāya namaḥ

oṃ satyavedyāya namaḥ

oṃ satyapīyūṣāya namaḥ

oṃ satyamāyāya namaḥ

oṃ satyamohāya namaḥ

oṃ satyasurānaṃdāya namaḥ

oṃ satyasāgarāya namaḥ

oṃ satyatapase namaḥ

oṃ satyasiṃhāya namaḥ

oṃ satyamṛgāya namaḥ

oṃ satyalokapālakāya namaḥ

oṃ satyasthitāya namaḥ

oṃ satyadikpālakāya namaḥ

oṃ satyadhanurdharāya namaḥ

oṃ satyāmbujāya namaḥ

oṃ satyavākyāya namaḥ

oṃ satyagurave namaḥ

oṃ satyanyāyāya namaḥ

oṃ satyasākṣiṇe namaḥ

oṃ satyasaṃvṛtāya namaḥ

oṃ satyasampradāya namaḥ

oṃ satyavahnaye namaḥ

oṃ satyavāyuve namaḥ

oṃ satyaśikharāya namaḥ

oṃ satyānaṃdāya namaḥ

oṃ satyādhirājāya namaḥ

oṃ satyaśrīpādāya namaḥ

oṃ satyaguhyāya namaḥ

oṃ satyodarāya namaḥ

oṃ satyahṛdayāya namaḥ

oṃ satyakamalāya namaḥ

oṃ satyanālāya namaḥ

oṃ satyahastāya namaḥ

oṃ satyabāhave namaḥ

oṃ satyamukhāya namaḥ

oṃ satyajihvāya namaḥ

oṃ satyadauṃṣṭrāya namaḥ

oṃ satyanāsikāya namaḥ

oṃ satyaśrotrāya namaḥ

oṃ satyacakṣase namaḥ

oṃ satyaśirase namaḥ

oṃ satyamukuṭāya namaḥ

oṃ satyāmbarāya namaḥ

oṃ satyābharaṇāya namaḥ

oṃ satyāyudhāya namaḥ

oṃ satyaśrīvallabhāya namaḥ

oṃ satyaguptāya namaḥ

oṃ satyapuṣkarāya namaḥ

oṃ satyādhridāya namaḥ

oṃ satyabhāmāvatārakāya namaḥ

oṃ satyagṛharūpiṇe namaḥ

oṃ satyapraharaṇāyudhāya namaḥ

 

श्री सत्यनारायणाष्टोत्तर शतनामावली

ॐ सत्यदेवाय नमः ।

ॐ सत्यात्मने नमः ।

ॐ सत्यभूताय नमः ।

ॐ सत्यपुरुषाय नमः ।

ॐ सत्यनाथाय नमः ।

ॐ सत्यसाक्षिणे नमः ।

ॐ सत्ययोगाय नमः ।

ॐ सत्यज्ञानाय नमः ।

ॐ सत्यज्ञानप्रियाय नमः । 

 

ॐ सत्यनिधये नमः ।

ॐ सत्यसम्भवाय नमः ।

ॐ सत्यप्रभुवे नमः ।

ॐ सत्येश्वराय नमः ।

ॐ सत्यकर्मणे नमः ।

ॐ सत्यपवित्राय नमः ।

ॐ सत्यमंगलाय नमः ।

ॐ सत्यगर्भाय नमः ।

ॐ सत्यप्रजापतये नमः । 

 

ॐ सत्यविक्रमाय नमः ।

ॐ सत्यसिद्धाय नमः ।

ॐ सत्याच्युताय नमः ।

ॐ सत्यवीराय नमः ।

ॐ सत्यबोधाय नमः ।

ॐ सत्यधर्माय नमः ।

ॐ सत्याग्रजाय नमः ।

ॐ सत्यसंतुष्टाय नमः ।

ॐ सत्यवराहाय नमः । 

 

ॐ सत्यपारायणाय नमः ।

ॐ सत्यपूर्णाय नमः ।

ॐ सत्यौषधाय नमः ।

ॐ सत्यशाश्वताय नमः ।

ॐ सत्यप्रवर्धनाय नमः ।

ॐ सत्यविभवे नमः ।

ॐ सत्यज्येष्ठाय नमः ।

ॐ सत्यश्रेष्ठाय नमः ।

ॐ सत्यविक्रमिणे नमः । 

 

ॐ सत्यधन्विने नमः ।

ॐ सत्यमेधाय नमः ।

ॐ सत्याधीशाय नमः ।

ॐ सत्यक्रतवे नमः ।

ॐ सत्यकालाय नमः ।

ॐ सत्यवत्सलाय नमः ।

ॐ सत्यवसवे नमः ।

ॐ सत्यमेघाय नमः ।

ॐ सत्यरुद्राय नमः । 

 

ॐ सत्यब्रह्मणे नमः ।

ॐ सत्यामृताय नमः ।

ॐ सत्यवेदाङ्गाय नमः ।

ॐ सत्यचतुरात्मने नमः ।

ॐ सत्यभोक्त्रे नमः ।

ॐ सत्यशुचये नमः ।

ॐ सत्यार्जिताय नमः ।

ॐ सत्येंद्राय नमः ।

ॐ सत्यसंगराय नमः । 

 

ॐ सत्यस्वर्गाय नमः ।

ॐ सत्यनियमाय नमः ।

ॐ सत्यमेधाय नमः ।

ॐ सत्यवेद्याय नमः ।

ॐ सत्यपीयूषाय नमः ।

ॐ सत्यमायाय नमः ।

ॐ सत्यमोहाय नमः ।

ॐ सत्यसुरानंदाय नमः ।

ॐ सत्यसागराय नमः । 

 

ॐ सत्यतपसे नमः ।

ॐ सत्यसिंहाय नमः ।

ॐ सत्यमृगाय नमः ।

ॐ सत्यलोकपालकाय नमः ।

ॐ सत्यस्थिताय नमः ।

ॐ सत्यदिक्पालकाय नमः ।

ॐ सत्यधनुर्धराय नमः ।

ॐ सत्याम्बुजाय नमः ।

ॐ सत्यवाक्याय नमः । 

 

ॐ सत्यगुरवे नमः ।

ॐ सत्यन्यायाय नमः ।

ॐ सत्यसाक्षिणे नमः ।

ॐ सत्यसंवृताय नमः ।

ॐ सत्यसम्प्रदाय नमः ।

ॐ सत्यवह्नये नमः ।

ॐ सत्यवायुवे नमः ।

ॐ सत्यशिखराय नमः ।

ॐ सत्यानंदाय नमः । 

 

ॐ सत्याधिराजाय नमः ।

ॐ सत्यश्रीपादाय नमः ।

ॐ सत्यगुह्याय नमः ।

ॐ सत्योदराय नमः ।

ॐ सत्यहृदयाय नमः ।

ॐ सत्यकमलाय नमः ।

ॐ सत्यनालाय नमः ।

ॐ सत्यहस्ताय नमः ।

ॐ सत्यबाहवे नमः । 

 

ॐ सत्यमुखाय नमः ।

ॐ सत्यजिह्वाय नमः ।

ॐ सत्यदौंष्ट्राय नमः ।

ॐ सत्यनासिकाय नमः ।

ॐ सत्यश्रोत्राय नमः ।

ॐ सत्यचक्षसे नमः ।

ॐ सत्यशिरसे नमः ।

ॐ सत्यमुकुटाय नमः ।

ॐ सत्याम्बराय नमः । 

 

ॐ सत्याभरणाय नमः ।

ॐ सत्यायुधाय नमः ।

ॐ सत्यश्रीवल्लभाय नमः ।

ॐ सत्यगुप्ताय नमः ।

ॐ सत्यपुष्कराय नमः ।

ॐ सत्याध्रिदाय नमः ।

ॐ सत्यभामावतारकाय नमः ।

ॐ सत्यगृहरूपिणे नमः ।

ॐ सत्यप्रहरणायुधाय नमः । 

bottom of page