Śrī Satyanārāyaṇa 108 Names

The Śrī Satyanārāyaṇa Aṣṭottaraśatanāmāvalī is to be recited in the worship of Mā Vanadurgā. The adoration of Parama Prakṛti is ever complete only when it is accompanied by reverent salutation to Parama Puruṣa.
The following are the 108 sacred names (nāma-s) of Śrī Satyanārāyaṇa.
Annavaram | The Abode of Pūrṇānnapūrṇā

The Śrī Vīra Venkata Satyanārāyaṇa Swāmī Temple, popularly known as Annavaram Temple, situated on the banks of the Pampa River in Andhra Pradesh.
The temple is primarily dedicated to Lord Vīra Venkata Satyanārāyaṇa Swāmī and Goddess Anantalakṣmī Satyavatī Ammavaru. Along with them, Vanadurgā Ammavaru, Kanaka Durgā Ammavaru, and Nerellamma (Grāma Devī) are also worshipped.
Śrī Sītā-Rāma serves as the Kṣetra Pālaka (guardian deities) of this sacred site.
The Annavaram Temple houses a most unique yantra, based on the Tripad Vibhūti Nārāyaṇa Upaniṣad.

satyasvarūpaṃ satyeśaṃ
satyabījaṃ sanātanam
satyādhāraṃ ca satyajñaṃ
satyamūlaṃ namāmyaham
oṃ satyadevāya namaḥ
oṃ satyātmane namaḥ
oṃ satyabhūtāya namaḥ
oṃ satyapuruṣāya namaḥ
oṃ satyanāthāya namaḥ
oṃ satyasākṣiṇe namaḥ
oṃ satyayogāya namaḥ
oṃ satyajñānāya namaḥ
oṃ satyajñānapriyāya namaḥ
oṃ satyanidhaye namaḥ
oṃ satyasambhavāya namaḥ
oṃ satyaprabhuve namaḥ
oṃ satyeśvarāya namaḥ
oṃ satyakarmaṇe namaḥ
oṃ satyapavitrāya namaḥ
oṃ satyamaṃgalāya namaḥ
oṃ satyagarbhāya namaḥ
oṃ satyaprajāpataye namaḥ
oṃ satyavikramāya namaḥ
oṃ satyasiddhāya namaḥ
oṃ satyācyutāya namaḥ
oṃ satyavīrāya namaḥ
oṃ satyabodhāya namaḥ
oṃ satyadharmāya namaḥ
oṃ satyāgrajāya namaḥ
oṃ satyasaṃtuṣṭāya namaḥ
oṃ satyavarāhāya namaḥ
oṃ satyapārāyaṇāya namaḥ
oṃ satyapūrṇāya namaḥ
oṃ satyauṣadhāya namaḥ
oṃ satyaśāśvatāya namaḥ
oṃ satyapravardhanāya namaḥ
oṃ satyavibhave namaḥ
oṃ satyajyeṣṭhāya namaḥ
oṃ satyaśreṣṭhāya namaḥ
oṃ satyavikramiṇe namaḥ
oṃ satyadhanvine namaḥ
oṃ satyamedhāya namaḥ
oṃ satyādhīśāya namaḥ
oṃ satyakratave namaḥ
oṃ satyakālāya namaḥ
oṃ satyavatsalāya namaḥ
oṃ satyavasave namaḥ
oṃ satyameghāya namaḥ
oṃ satyarudrāya namaḥ
oṃ satyabrahmaṇe namaḥ
oṃ satyāmṛtāya namaḥ
oṃ satyavedāṅgāya namaḥ
oṃ satyacaturātmane namaḥ
oṃ satyabhoktre namaḥ
oṃ satyaśucaye namaḥ
oṃ satyārjitāya namaḥ
oṃ satyeṃdrāya namaḥ
oṃ satyasaṃgarāya namaḥ
oṃ satyasvargāya namaḥ
oṃ satyaniyamāya namaḥ
oṃ satyamedhāya namaḥ
oṃ satyavedyāya namaḥ
oṃ satyapīyūṣāya namaḥ
oṃ satyamāyāya namaḥ
oṃ satyamohāya namaḥ
oṃ satyasurānaṃdāya namaḥ
oṃ satyasāgarāya namaḥ
oṃ satyatapase namaḥ
oṃ satyasiṃhāya namaḥ
oṃ satyamṛgāya namaḥ
oṃ satyalokapālakāya namaḥ
oṃ satyasthitāya namaḥ
oṃ satyadikpālakāya namaḥ
oṃ satyadhanurdharāya namaḥ
oṃ satyāmbujāya namaḥ
oṃ satyavākyāya namaḥ
oṃ satyagurave namaḥ
oṃ satyanyāyāya namaḥ
oṃ satyasākṣiṇe namaḥ
oṃ satyasaṃvṛtāya namaḥ
oṃ satyasampradāya namaḥ
oṃ satyavahnaye namaḥ
oṃ satyavāyuve namaḥ
oṃ satyaśikharāya namaḥ
oṃ satyānaṃdāya namaḥ
oṃ satyādhirājāya namaḥ
oṃ satyaśrīpādāya namaḥ
oṃ satyaguhyāya namaḥ
oṃ satyodarāya namaḥ
oṃ satyahṛdayāya namaḥ
oṃ satyakamalāya namaḥ
oṃ satyanālāya namaḥ
oṃ satyahastāya namaḥ
oṃ satyabāhave namaḥ
oṃ satyamukhāya namaḥ
oṃ satyajihvāya namaḥ
oṃ satyadauṃṣṭrāya namaḥ
oṃ satyanāsikāya namaḥ
oṃ satyaśrotrāya namaḥ
oṃ satyacakṣase namaḥ
oṃ satyaśirase namaḥ
oṃ satyamukuṭāya namaḥ
oṃ satyāmbarāya namaḥ
oṃ satyābharaṇāya namaḥ
oṃ satyāyudhāya namaḥ
oṃ satyaśrīvallabhāya namaḥ
oṃ satyaguptāya namaḥ
oṃ satyapuṣkarāya namaḥ
oṃ satyādhridāya namaḥ
oṃ satyabhāmāvatārakāya namaḥ
oṃ satyagṛharūpiṇe namaḥ
oṃ satyapraharaṇāyudhāya namaḥ

श्री सत्यनारायणाष्टोत्तर शतनामावली
ॐ सत्यदेवाय नमः ।
ॐ सत्यात्मने नमः ।
ॐ सत्यभूताय नमः ।
ॐ सत्यपुरुषाय नमः ।
ॐ सत्यनाथाय नमः ।
ॐ सत्यसाक्षिणे नमः ।
ॐ सत्ययोगाय नमः ।
ॐ सत्यज्ञानाय नमः ।
ॐ सत्यज्ञानप्रियाय नमः ।
ॐ सत्यनिधये नमः ।
ॐ सत्यसम्भवाय नमः ।
ॐ सत्यप्रभुवे नमः ।
ॐ सत्येश्वराय नमः ।
ॐ सत्यकर्मणे नमः ।
ॐ सत्यपवित्राय नमः ।
ॐ सत्यमंगलाय नमः ।
ॐ सत्यगर्भाय नमः ।
ॐ सत्यप्रजापतये नमः ।
ॐ सत्यविक्रमाय नमः ।
ॐ सत्यसिद्धाय नमः ।
ॐ सत्याच्युताय नमः ।
ॐ सत्यवीराय नमः ।
ॐ सत्यबोधाय नमः ।
ॐ सत्यधर्माय नमः ।
ॐ सत्याग्रजाय नमः ।
ॐ सत्यसंतुष्टाय नमः ।
ॐ सत्यवराहाय नमः ।
ॐ सत्यपारायणाय नमः ।
ॐ सत्यपूर्णाय नमः ।
ॐ सत्यौषधाय नमः ।
ॐ सत्यशाश्वताय नमः ।
ॐ सत्यप्रवर्धनाय नमः ।
ॐ सत्यविभवे नमः ।
ॐ सत्यज्येष्ठाय नमः ।
ॐ सत्यश्रेष्ठाय नमः ।
ॐ सत्यविक्रमिणे नमः ।
ॐ सत्यधन्विने नमः ।
ॐ सत्यमेधाय नमः ।
ॐ सत्याधीशाय नमः ।
ॐ सत्यक्रतवे नमः ।
ॐ सत्यकालाय नमः ।
ॐ सत्यवत्सलाय नमः ।
ॐ सत्यवसवे नमः ।
ॐ सत्यमेघाय नमः ।
ॐ सत्यरुद्राय नमः ।
ॐ सत्यब्रह्मणे नमः ।
ॐ सत्यामृताय नमः ।
ॐ सत्यवेदाङ्गाय नमः ।
ॐ सत्यचतुरात्मने नमः ।
ॐ सत्यभोक्त्रे नमः ।
ॐ सत्यशुचये नमः ।
ॐ सत्यार्जिताय नमः ।
ॐ सत्येंद्राय नमः ।
ॐ सत्यसंगराय नमः ।
ॐ सत्यस्वर्गाय नमः ।
ॐ सत्यनियमाय नमः ।
ॐ सत्यमेधाय नमः ।
ॐ सत्यवेद्याय नमः ।
ॐ सत्यपीयूषाय नमः ।
ॐ सत्यमायाय नमः ।
ॐ सत्यमोहाय नमः ।
ॐ सत्यसुरानंदाय नमः ।
ॐ सत्यसागराय नमः ।
ॐ सत्यतपसे नमः ।
ॐ सत्यसिंहाय नमः ।
ॐ सत्यमृगाय नमः ।
ॐ सत्यलोकपालकाय नमः ।
ॐ सत्यस्थिताय नमः ।
ॐ सत्यदिक्पालकाय नमः ।
ॐ सत्यधनुर्धराय नमः ।
ॐ सत्याम्बुजाय नमः ।
ॐ सत्यवाक्याय नमः ।
ॐ सत्यगुरवे नमः ।
ॐ सत्यन्यायाय नमः ।
ॐ सत्यसाक्षिणे नमः ।
ॐ सत्यसंवृताय नमः ।
ॐ सत्यसम्प्रदाय नमः ।
ॐ सत्यवह्नये नमः ।
ॐ सत्यवायुवे नमः ।
ॐ सत्यशिखराय नमः ।
ॐ सत्यानंदाय नमः ।
ॐ सत्याधिराजाय नमः ।
ॐ सत्यश्रीपादाय नमः ।
ॐ सत्यगुह्याय नमः ।
ॐ सत्योदराय नमः ।
ॐ सत्यहृदयाय नमः ।
ॐ सत्यकमलाय नमः ।
ॐ सत्यनालाय नमः ।
ॐ सत्यहस्ताय नमः ।
ॐ सत्यबाहवे नमः ।
ॐ सत्यमुखाय नमः ।
ॐ सत्यजिह्वाय नमः ।
ॐ सत्यदौंष्ट्राय नमः ।
ॐ सत्यनासिकाय नमः ।
ॐ सत्यश्रोत्राय नमः ।
ॐ सत्यचक्षसे नमः ।
ॐ सत्यशिरसे नमः ।
ॐ सत्यमुकुटाय नमः ।
ॐ सत्याम्बराय नमः ।
ॐ सत्याभरणाय नमः ।
ॐ सत्यायुधाय नमः ।
ॐ सत्यश्रीवल्लभाय नमः ।
ॐ सत्यगुप्ताय नमः ।
ॐ सत्यपुष्कराय नमः ।
ॐ सत्याध्रिदाय नमः ।
ॐ सत्यभामावतारकाय नमः ।
ॐ सत्यगृहरूपिणे नमः ।
ॐ सत्यप्रहरणायुधाय नमः ।







