top of page
Śrī Vanadurgāmbā Ārādhanā Mūla Mantraḥ
वनदुर्गा आराधना मूल मन्त्रः
वनदुर्गा आराधना मूल मन्त्रः

śaraṇye sāraṇye nīlāraṇye mahābālābhadrāyai sarvabhayanāśinyai abhayavaradāyinyai oṁ vanadurgāparamāyai namaḥ

शरण्ये सारण्ये नीलारण्ये महाबालाभद्रायै सर्वभयनाशिन्यै अभयवरदायिन्यै ॐ वनदुर्गापरमायै नमः

Vanadurgā Ārādhanā Pūrṇa Laghu Mantraḥ

वनदुर्गा आराधना पूर्ण लघु मन्त्रः

mahābālābhadrā

oṃ namo bhagavati vanadurgeśvarī ślīṁ hlīṁ klīṁ mahābālāyai namaḥ svāhā

ॐ नमो भगवति वनदुर्गेश्वरी श्लीं ह्रीं क्लीं महाबालायै नमः स्वाहा

or

oṃ ślīṁ hlīṁ klīṁ vanadurge mahābālāyai namaḥ svāhā

ॐ श्लीं ह्लीं क्लीं वनदुर्गे महाबालायै नमः स्वाहा

or

aṃ naṃ ghaṃ caṃ chaṃ jhaṃ naṃ vaṃ durgāyai namaḥ

अं नं घं चं छं झं नं वं दुर्गायै नमः

Vanadurgā Saubhāgyalakṣmī Mantraḥ

वनदुर्गा सौभाग्यलक्ष्मी मन्त्रः

वनदुर्गा सौभाग्यलक्ष्मी

sauḥ bhāgyalakṣmyai namaḥ

सौः भाग्यलक्ष्म्यै नमः

or

oṃ namo bhagavati vanadurgeśvarī ślīṁ hlīṁ klīṁ sauḥ bhāgyalakṣmyai namaḥ

ॐ नमो भगवति वनदुर्गेश्वरी श्लीं ह्लीं क्लीं सौः भाग्यलक्ष्म्यै नमः

or

oṃ aiṃ hrīṃ śrīṃ sauḥ bhāgyalakṣmyai namaḥ

ॐ ऐं ह्रीं श्रीं सौः भाग्यलक्ष्म्यै नमः

Vanadurgā Parama Mantra

वनदुर्गा परम मन्त्रः

वनदुर्गा परम मन्त्रः

sauḥ haṃ saḥ rāmāyai namaḥ

सौः हं सः रामायै नमः

or

sauḥ haṃsāyai namaḥ

सौः हंसायै नमः

or

aṃ naṃ ghaṃ paramāyai namaḥ

अं नं घं परमायै नमः

Vanadurgā Parama Bīja Mantraḥ
वनदुर्गा परम बीज मन्त्रः

sauḥ सौः

त्रिवेणी त्रिवर्णा मन्त्रः

Triveṇī Trivarṇā Mantraḥ

śrībhūlakṣmyai namaḥ

श्रीभूलक्ष्म्यै नमः

or

trīṁ trivarṇāyai namaḥ

त्रीं त्रिवर्णायै नमः

or

tārātāriṇyai namaḥ nārāyaṇyai namaḥ

तारातारिण्यै नमः नारायण्यै नमः

or

jaya aṃbe aṃbike parāṃbike

जय अंबे अंबिके परांबिके

Paramahaṃsa Nāda Mantraḥ
परमहंस नाद मन्त्रः

haṃ saḥ haṃ sauḥ sauḥ haṃ sāīṃ rāṃ

हं सः हं सौः सौः हं साईँ राँ

Vanadurgā Ārādhanā Śeṣa Mudrikā Mantraḥ

वनदुर्गा आराधना शेष मुद्रिका मन्त्रः

Vanadurgā Ārādhanā Śeṣa Mudrikā Mantraḥ

oṃ sāīṃ rāṃ

ॐ साईँ राँ

Pīṭha-sthāpana Mantra

पीठस्थापनमन्त्रः

वनदुर्गा Pīṭha-sthāpana Mantra

sauḥ bhāgyalakṣmī ramāpīṭhāya namaḥ

सौः भाग्यलक्ष्मी रमापीठाय नमः

Śrīdevī Prasanna Vanadurgā Ārādhanā Mūla Mantraḥ

श्रीदेवी प्रसन्न वनदुर्गा आराधना मूल मन्त्रः

वनदुर्गा आराधना शेष मन्त्रः

śrīdevīprasannāyai namaḥ

श्रीदेवीप्रसन्नायै नमः

or

śrīprasannalakṣmyai namaḥ

श्रीप्रसन्नलक्ष्म्यै नमः

or

jaṃ virajāmbikāyai namaḥ

जं विरजाम्बिकायै नमः

or

aṃ naṃ ghaṃ sauḥ bhāgyalakṣmyai namaḥ

अं नं घं सौः भाग्यलक्ष्म्यै नमः

Śrīdevī Prasanna Vanadurgā Ārādhanā Śeṣa Mantraḥ

श्रीदेवी प्रसन्न  वनदुर्गा आराधना शेष मन्त्रः

श्रीदेवी प्रसन्न वनदुर्गा आराधना शेष मन्त्रः

rāṃ rāmacāṇḍikāyai namaḥ

राँ रामचाण्डिकायै नमः

or

daṃ viṣṇudurgāyai namaḥ

दं विष्णुदुर्गायै नमः

or

drāṃ virajāṃ śaraṇaṃ mama

द्रां विरजां शरणं मम

or

aṃ naṃ ghaṃ ramāyai namaḥ

अं नं घं रमायै नमः 

Śrīdevī Prasanna Vanadurgā Ārādhanā Prāṇa Mantraḥ

श्रीदेवी प्रसन्न वनदुर्गा आराधना प्राण मन्त्रः

namo vanadurgāyai namaḥ

aṃ māyai namaḥ

raṃ māyai namaḥ

bhaṃ māyai namaḥ

bhraṃ māyai namaḥ

śaṃ māyai namaḥ

kṣaṃ māyai namaḥ

śrīmāyai namaḥ

bhūmāyai namaḥ

oṃ vanadurgāparamāyai namaḥ

अं मायै नमः ।

रं मायै नमः ।

भं मायै नमः ।

भ्रं मायै नमः ।

शं मायै नमः ।

क्षं मायै नमः ।

श्रीमायै नमः ।

भूमायै नमः ।

ॐ वनदुर्गापरमायै नमः ॥

Śrīdevī Prasanna Vanadurgā Bhagavatī Mantraḥ

श्रीदेवी प्रसन्न वनदुर्गा भगवती मन्त्रः

bhaṃ bhagavatyai namaḥ

भं भगवत्यै नमः

Śrīdevī Prasanna Vanadurgā Ārādhanā Śeṣa-paryanta Mantrāḥ

श्रीदेवी प्रसन्न वनदुर्गा आराधना शेषपर्यन्त मन्त्राः

वनदुर्गा आराधना शेषपर्यन्त मन्त्राः

bhūṃ maṅgalāyai namaḥ

भूँ मङ्गलायै नमः

or

bhūṃ īṃ vanadurgāyai namaḥ

भूं ईं वनदुर्गायै नमः

Prohibition Declared

With Vāk Devī as Witness

Let this be heard with full weight:
No Tāntrika of any sampradāya, paddhati, or paramparā
has permission to recite, chant, or even whisper
a single akṣara from this mantra.

I take dharma upon myself in full consciousness,
and I write this keeping Vāk Devī Herself as Sākṣī.

This is not for siddhi. This is not for tantra.
This is not to be extracted, borrowed, or reinterpreted.
This is bhakti — and bhakti alone.

Durga Madhava
महाबालाभद्रायै
Śrī Varāha Svāmī
Vanadurga
वनदुर्गा
वनदुर्गा
वनदुर्गा
रामायणे
prakṛtiṁ paramām
Mahaganapati
Maa Vanadurga
श्लीं
ह्लीं
क्लीं
Shrim Beeja
श्री मा
Maa Samlei
Maa Viraja
Maa Viraja Vanadurga
Mariamman
vīrajāmbike
Maa Viraja Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurga
śrīturajāmbikā
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Sarala
Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Lalita Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurgāmbikā
Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurga
Vanadurgā
Vanadurga
Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
Maa Vanadurga
Maa Vanadurga
Vānadurgāyāḥ ārādhanā mantraḥ
sarvamaṅgalā
nārāyaṇī
Maa Vanadurga
Maa Vanadurga
Vānadurgāyāḥ 4
Maa Vanadurga
Maa Vanadurga
Vanadurga
Vanadurga
Maa Vanadurga
Vanadurga
Maa Vanadurga
dakṣiṇeśvarī dakṣiṇeśvaraṁ
Sri Ramakrishna Paramhamsa
Sri Maa Sarada Devi
Śrīguru
Maa Vanadurga
Vanadurga
जय वनदुर्गां भद्रकालिकां परांबिकां
Maa Vanadurga
nārāyaṇī
Maa Vanadurga
Maa Vanadurga
Vanadurgāmbikā Mantra
Aradhana
Aradhana
maa vanadurga
Śrī Devī Ākāśavānī
Vanadevi Maa
Mudrika
Vanadurga Adi Bhagavati
bottom of page