Vanadurga Namavali

oṃ mahiṣamardinyai namaḥ
oṃ śrīdevyai namaḥ
oṃ jagadātmaśaktyai namaḥ
oṃ devagaṇaśaktyai namaḥ
oṃ samūhamūrtyai namaḥ
oṃ ambikāyai namaḥ
oṃ akhilajanaparipālakāyai namaḥ
oṃ mahiṣapūjitāyai namaḥ
oṃ bhaktigamyāyai namaḥ
oṃ viśvāyai namaḥ
oṃ prabhāsinyai namah
oṃ bhagavatyai namaḥ
oṃ anantamūrtyai namaḥ
oṃ caṇḍikāyai namaḥ
oṃ jagatparipālikāyai namaḥ
oṃ aśubhanāśinyai namaḥ
oṃ śubhamatāyai namaḥ
oṃ śriyai namaḥ
oṃ sukṛtyai namaḥ
oṃ lakṣmyai namaḥ
oṃ pāpanāśinyai namaḥ
oṃ buddhirūpiṇyai namaḥ
oṃ śraddhārūpiṇyai namaḥ
oṃ kālarūpiṇyai namaḥ
oṃ lajjārūpiṇyai namaḥ
oṃ acintyarūpiṇyai namaḥ
oṃ ativīrāyai namaḥ
oṃ asurakṣayakāriṇyai namaḥ
oṃ bhūmirakṣiṇyai namaḥ
oṃ aparicitāyai namaḥ
oṃ adbhutarūpiṇyai namaḥ
oṃ sarvadevatāsvarūpiṇyai namaḥ
oṃ jagadaṃśodbhūtāyai namaḥ
oṃ asatkṛtāyai namaḥ
oṃ paramaprakṛtyai namaḥ
oṃ samastasumatasvarūpāyai namaḥ
oṃ tṛptyai namaḥ
oṃ sakalamukhasvarūpiṇyai namaḥ
oṃ śabdakriyāyai namaḥ
oṃ ānandasandohāyai namaḥ
oṃ vipulāyai namaḥ
oṃ ṛjyajussāmātharvarūpiṇyai namaḥ
oṃ udgītāyai namaḥ
oṃ ramyāyai namaḥ
oṃ padasvarūpiṇyai namaḥ
oṃ pāṭhasvarūpiṇyai namaḥ
oṃ medhādevyai namaḥ
oṃ viditāyai namaḥ
oṃ akhilaśāstrasārāyai namaḥ
oṃ durgāyai namaḥ
oṃ durgāśrayāyai namaḥ
oṃ bhavasāgaranāśinyai namaḥ
oṃ kaiṭabhahāriṇyai namaḥ
oṃ hṛdayavāsinyai namaḥ
oṃ gauryai namaḥ
oṃ śaśimaulikṛtapratiṣṭhāyai namaḥ
oṃ īśatsuhāsāyai namaḥ
oṃ amalāyai namaḥ
oṃ pūrṇacandramukhyai namaḥ
oṃ kanakottamakāntyai namaḥ
oṃ kāntāyai namaḥ
oṃ atyadbhutāyai namaḥ
oṃ praṇatāyai namaḥ
oṃ atiraudrāyai namaḥ
oṃ mahiṣāsuranāśinyai namaḥ
oṃ dṛṣṭāyai namaḥ
oṃ bhrukuṭīkarālāyai namaḥ
oṃ śaśāṅkadharāyai namaḥ
oṃ mahiṣaprāṇavimocanāyai namaḥ
oṃ kupitāyai namaḥ
oṃ antakasvarūpiṇyai namaḥ
oṃ sadyovināśikāyai namaḥ
oṃ kopavatyai namaḥ
oṃ dāridryanāśinyai namaḥ
oṃ pāpanāśinyai namaḥ
oṃ sahasrabhujāyai namaḥ
oṃ sahasrākṣyai namaḥ
oṃ sahasrapadāyai namaḥ
oṃ śrutyai namaḥ
oṃ ratyai namaḥ
oṃ ramaṇyai namaḥ
oṃ bhaktyai namaḥ
oṃ bhavasāgaratārikāyai namaḥ
oṃ puruṣottamavallabhāyai namaḥ
oṃ bhṛgunandinyai namaḥ
oṃ sthūlajaṅghāyai namaḥ
oṃ raktapādāyai namaḥ
oṃ nāgakuṇḍaladhāriṇyai namaḥ
oṃ sarvabhūṣaṇāyai namaḥ
oṃ kāmeśvaryai namaḥ
oṃ kalpavṛkṣāyai namaḥ
oṃ kastūridhāriṇyai namaḥ
oṃ mandasmitāyai namaḥ
oṃ madodayāyai namaḥ
oṃ sadānandasvarūpiṇyai namaḥ
oṃ viriñcipūjitāyai namaḥ
oṃ govindapūjitāyai namaḥ
oṃ purandarapūjitāyai namaḥ
oṃ maheśvarapūjitāyai namaḥ
oṃ kirīṭadhāriṇyai namaḥ
oṃ maṇinūpuraśobhitāyai namaḥ
oṃ pāśāṅkuśadharāyai namaḥ
oṃ kamaladhāriṇyai namaḥ
oṃ haricandanāyai namaḥ
oṃ kastūrīkuṅkumāyai namaḥ
oṃ aśokabhūṣaṇāyai namaḥ
oṃ śṛṅgāralāsyāyai namaḥ
oṃ vanadurgāyai namaḥ
श्रीदेव्यष्टोत्तरशतनामावली
श्रीवनदुर्गाष्टोत्तरशतनामावली
॥अथ श्री देव्याः नामावलिः॥
ॐ महिषमर्दिन्यै नमः ।
ॐ श्रीदेव्यै नमः ।
ॐ जगदात्मशक्त्यै नमः ।
ॐ देवगणशक्त्यै नमः ।
ॐ समूहमूर्त्यै नमः ।
ॐ अम्बिकायै नमः ।
ॐ अखिलजनपरिपालकायै नमः ।
ॐ महिषपूजितायै नमः ।
ॐ भक्तिगम्यायै नमः ।
ॐ विश्वायै नमः ।
ॐ प्रभासिन्यै नमः ।
ॐ भगवत्यै नमः ।
ॐ अनन्तमूर्त्यै नमः ।
ॐ चण्डिकायै नमः ।
ॐ जगत्परिपालिकायै नमः ।
ॐ अशुभनाशिन्यै नमः ।
ॐ शुभमतायै नमः ।
ॐ श्रियै नमः ।
ॐ सुकृत्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ पापनाशिन्यै नमः ।
ॐ बुद्धिरूपिण्यै नमः ।
ॐ श्रद्धारूपिण्यै नमः ।
ॐ कालरूपिण्यै नमः ।
ॐ लज्जारूपिण्यै नमः ।
ॐ अचिन्त्यरूपिण्यै नमः ।
ॐ अतिवीरायै नमः ।
ॐ असुरक्षयकारिण्यै नमः ।
ॐ भूमिरक्षिण्यै नमः ।
ॐ अपरिचितायै नमः ।
ॐ अद्भुतरूपिण्यै नमः ।
ॐ सर्वदेवतास्वरूपिण्यै नमः ।
ॐ जगदंशोद्भूतायै नमः ।
ॐ असत्कृतायै नमः ।
ॐ परमप्रकृत्यै नमः ।
ॐ समस्तसुमतस्वरूपायै नमः ।
ॐ तृप्त्यै नमः ।
ॐ सकलमुखस्वरूपिण्यै नमः ।
ॐ शब्दक्रियायै नमः ।
ॐ आनन्दसन्दोहायै नमः ।
ॐ विपुलायै नमः ।
ॐ ऋज्यजुस्सामाथर्वरूपिण्यै नमः ।
ॐ उद्गीतायै नमः ।
ॐ रम्यायै नमः ।
ॐ पदस्वरूपिण्यै नमः ।
ॐ पाठस्वरूपिण्यै नमः ।
ॐ मेधादेव्यै नमः ।
ॐ विदितायै नमः ।
ॐ अखिलशास्त्रसारायै नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गाश्रयायै नमः ।
ॐ भवसागरनाशिन्यै नमः ।
ॐ कैटभहारिण्यै नमः ।
ॐ हृदयवासिन्यै नमः ।
ॐ गौर्यै नमः ।
ॐ शशिमौलिकृतप्रतिष्ठायै नमः ।
ॐ ईशत्सुहासायै नमः ।
ॐ अमलायै नमः ।
ॐ पूर्णचन्द्रमुख्यै नमः ।
ॐ कनकोत्तमकान्त्यै नमः ।
ॐ कान्तायै नमः ।
ॐ अत्यद्भुतायै नमः ।
ॐ प्रणतायै नमः ।
ॐ अतिरौद्रायै नमः ।
ॐ महिषासुरनाशिन्यै नमः ।
ॐ दृष्टायै नमः ।
ॐ भ्रुकुटीकरालायै नमः ।
ॐ शशाङ्कधरायै नमः ।
ॐ महिषप्राणविमोचनायै नमः ।
ॐ कुपितायै नमः ।
ॐ अन्तकस्वरूपिण्यै नमः ।
ॐ सद्योविनाशिकायै नमः ।
ॐ कोपवत्यै नमः ।
ॐ दारिद्र्यनाशिन्यै नमः ।
ॐ पापनाशिन्यै नमः ।
ॐ सहस्रभुजायै नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ सहस्रपदायै नमः ।
ॐ श्रुत्यै नमः ।
ॐ रत्यै नमः ।
ॐ रमण्यै नमः ।
ॐ भक्त्यै नमः ।
ॐ भवसागरतारिकायै नमः ।
ॐ पुरुषोत्तमवल्लभायै नमः ।
ॐ भृगुनन्दिन्यै नमः ।
ॐ स्थूलजङ्घायै नमः ।
ॐ रक्तपादायै नमः ।
ॐ नागकुण्डलधारिण्यै नमः ।
ॐ सर्वभूषणायै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ कल्पवृक्षायै नमः ।
ॐ कस्तूरिधारिण्यै नमः ।
ॐ मन्दस्मितायै नमः ।
ॐ मदोदयायै नमः ।
ॐ सदानन्दस्वरूपिण्यै नमः ।
ॐ विरिञ्चिपूजितायै नमः ।
ॐ गोविन्दपूजितायै नमः ।
ॐ पुरन्दरपूजितायै नमः ।
ॐ महेश्वरपूजितायै नमः ।
ॐ किरीटधारिण्यै नमः ।
ॐ मणिनूपुरशोभितायै नमः ।
ॐ पाशाङ्कुशधरायै नमः ।
ॐ कमलधारिण्यै नमः ।
ॐ हरिचन्दनायै नमः ।
ॐ कस्तूरीकुङ्कुमायै नमः ।
ॐ अशोकभूषणायै नमः ।
ॐ शृङ्गारलास्यायै नमः ।
ॐ वनदुर्गायै नमः ।
This Nāmāvalī, or the 108 names of Maa Vana Durga,
is also known as
Śrī Devī Aṣṭottaraśatanāmāvalī
श्रीदेव्यष्टोत्तरशतनामावली.
