top of page
Vanadurga Namavali
Vanadurga 108 names

oṃ mahiṣamardinyai namaḥ

oṃ śrīdevyai namaḥ

oṃ jagadātmaśaktyai namaḥ

oṃ devagaṇaśaktyai namaḥ

oṃ samūhamūrtyai namaḥ

oṃ ambikāyai namaḥ

oṃ akhilajanaparipālakāyai namaḥ

oṃ mahiṣapūjitāyai namaḥ

oṃ bhaktigamyāyai namaḥ

oṃ viśvāyai namaḥ

oṃ prabhāsinyai namah

oṃ bhagavatyai namaḥ

oṃ anantamūrtyai namaḥ

oṃ caṇḍikāyai namaḥ

oṃ jagatparipālikāyai namaḥ

oṃ aśubhanāśinyai namaḥ

oṃ śubhamatāyai namaḥ

oṃ śriyai namaḥ

oṃ sukṛtyai namaḥ

oṃ lakṣmyai namaḥ

oṃ pāpanāśinyai namaḥ

oṃ buddhirūpiṇyai namaḥ

oṃ śraddhārūpiṇyai namaḥ

oṃ kālarūpiṇyai namaḥ

oṃ lajjārūpiṇyai namaḥ

oṃ acintyarūpiṇyai namaḥ

oṃ ativīrāyai namaḥ

oṃ asurakṣayakāriṇyai namaḥ

oṃ bhūmirakṣiṇyai namaḥ

oṃ aparicitāyai namaḥ

oṃ adbhutarūpiṇyai namaḥ

oṃ sarvadevatāsvarūpiṇyai namaḥ

oṃ jagadaṃśodbhūtāyai namaḥ

oṃ asatkṛtāyai namaḥ

oṃ paramaprakṛtyai namaḥ

oṃ samastasumatasvarūpāyai namaḥ

oṃ tṛptyai namaḥ

oṃ sakalamukhasvarūpiṇyai namaḥ

oṃ śabdakriyāyai namaḥ

oṃ ānandasandohāyai namaḥ

oṃ vipulāyai namaḥ

oṃ ṛjyajussāmātharvarūpiṇyai namaḥ

oṃ udgītāyai namaḥ

oṃ ramyāyai namaḥ

oṃ padasvarūpiṇyai namaḥ

oṃ pāṭhasvarūpiṇyai namaḥ

oṃ medhādevyai namaḥ

oṃ viditāyai namaḥ

oṃ akhilaśāstrasārāyai namaḥ

oṃ durgāyai namaḥ

oṃ durgāśrayāyai namaḥ

oṃ bhavasāgaranāśinyai namaḥ

oṃ kaiṭabhahāriṇyai namaḥ

oṃ hṛdayavāsinyai namaḥ

oṃ gauryai namaḥ

oṃ śaśimaulikṛtapratiṣṭhāyai namaḥ

oṃ īśatsuhāsāyai namaḥ

oṃ amalāyai namaḥ

oṃ pūrṇacandramukhyai namaḥ

oṃ kanakottamakāntyai namaḥ

oṃ kāntāyai namaḥ

oṃ atyadbhutāyai namaḥ

oṃ praṇatāyai namaḥ

oṃ atiraudrāyai namaḥ

oṃ mahiṣāsuranāśinyai namaḥ

oṃ dṛṣṭāyai namaḥ

oṃ bhrukuṭīkarālāyai namaḥ

oṃ śaśāṅkadharāyai namaḥ

oṃ mahiṣaprāṇavimocanāyai namaḥ

oṃ kupitāyai namaḥ

oṃ antakasvarūpiṇyai namaḥ

oṃ sadyovināśikāyai namaḥ

oṃ kopavatyai namaḥ

oṃ dāridryanāśinyai namaḥ

oṃ pāpanāśinyai namaḥ

oṃ sahasrabhujāyai namaḥ

oṃ sahasrākṣyai namaḥ

oṃ sahasrapadāyai namaḥ

oṃ śrutyai namaḥ

oṃ ratyai namaḥ

oṃ ramaṇyai namaḥ

oṃ bhaktyai namaḥ

oṃ bhavasāgaratārikāyai namaḥ

oṃ puruṣottamavallabhāyai namaḥ

oṃ bhṛgunandinyai namaḥ

oṃ sthūlajaṅghāyai namaḥ

oṃ raktapādāyai namaḥ

oṃ nāgakuṇḍaladhāriṇyai namaḥ

oṃ sarvabhūṣaṇāyai namaḥ

oṃ kāmeśvaryai namaḥ

oṃ kalpavṛkṣāyai namaḥ

oṃ kastūridhāriṇyai namaḥ

oṃ mandasmitāyai namaḥ

oṃ madodayāyai namaḥ

oṃ sadānandasvarūpiṇyai namaḥ

oṃ viriñcipūjitāyai namaḥ

oṃ govindapūjitāyai namaḥ

oṃ purandarapūjitāyai namaḥ

oṃ maheśvarapūjitāyai namaḥ

oṃ kirīṭadhāriṇyai namaḥ

oṃ maṇinūpuraśobhitāyai namaḥ

oṃ pāśāṅkuśadharāyai namaḥ

oṃ kamaladhāriṇyai namaḥ

oṃ haricandanāyai namaḥ

oṃ kastūrīkuṅkumāyai namaḥ

oṃ aśokabhūṣaṇāyai namaḥ

oṃ śṛṅgāralāsyāyai namaḥ

oṃ vanadurgāyai namaḥ

 

श्रीदेव्यष्टोत्तरशतनामावली

श्रीवनदुर्गाष्टोत्तरशतनामावली

॥अथ श्री देव्याः नामावलिः॥

 

ॐ महिषमर्दिन्यै नमः ।

ॐ श्रीदेव्यै नमः ।

ॐ जगदात्मशक्त्यै नमः ।

ॐ देवगणशक्त्यै नमः ।

ॐ समूहमूर्त्यै नमः ।

ॐ अम्बिकायै नमः ।

ॐ अखिलजनपरिपालकायै नमः ।

ॐ महिषपूजितायै नमः ।

ॐ भक्तिगम्यायै नमः ।

ॐ विश्वायै नमः । 

ॐ प्रभासिन्यै नमः ।

ॐ भगवत्यै नमः ।

ॐ अनन्तमूर्त्यै नमः ।

ॐ चण्डिकायै नमः ।

ॐ जगत्परिपालिकायै नमः ।

ॐ अशुभनाशिन्यै नमः ।

ॐ शुभमतायै नमः ।

ॐ श्रियै नमः ।

ॐ सुकृत्यै नमः ।

ॐ लक्ष्म्यै नमः । 

ॐ पापनाशिन्यै नमः ।

ॐ बुद्धिरूपिण्यै नमः ।

ॐ श्रद्धारूपिण्यै नमः ।

ॐ कालरूपिण्यै नमः ।

ॐ लज्जारूपिण्यै नमः ।

ॐ अचिन्त्यरूपिण्यै नमः ।

ॐ अतिवीरायै नमः ।

ॐ असुरक्षयकारिण्यै नमः ।

ॐ भूमिरक्षिण्यै नमः ।

ॐ अपरिचितायै नमः । 

ॐ अद्भुतरूपिण्यै नमः ।

ॐ सर्वदेवतास्वरूपिण्यै नमः ।

ॐ जगदंशोद्भूतायै नमः ।

ॐ असत्कृतायै नमः ।

ॐ परमप्रकृत्यै नमः ।

ॐ समस्तसुमतस्वरूपायै नमः ।

ॐ तृप्त्यै नमः ।

ॐ सकलमुखस्वरूपिण्यै नमः ।

ॐ शब्दक्रियायै नमः ।

ॐ आनन्दसन्दोहायै नमः । 

ॐ विपुलायै नमः ।

ॐ ऋज्यजुस्सामाथर्वरूपिण्यै नमः ।

ॐ उद्गीतायै नमः ।

ॐ रम्यायै नमः ।

ॐ पदस्वरूपिण्यै नमः ।

ॐ पाठस्वरूपिण्यै नमः ।

ॐ मेधादेव्यै नमः ।

ॐ विदितायै नमः ।

ॐ अखिलशास्त्रसारायै नमः ।

ॐ दुर्गायै नमः । 

ॐ दुर्गाश्रयायै नमः ।

ॐ भवसागरनाशिन्यै नमः ।

ॐ कैटभहारिण्यै नमः ।

ॐ हृदयवासिन्यै नमः ।

ॐ गौर्यै नमः ।

ॐ शशिमौलिकृतप्रतिष्ठायै नमः ।

ॐ ईशत्सुहासायै नमः ।

ॐ अमलायै नमः ।

ॐ पूर्णचन्द्रमुख्यै नमः ।

ॐ कनकोत्तमकान्त्यै नमः । 

ॐ कान्तायै नमः ।

ॐ अत्यद्भुतायै नमः ।

ॐ प्रणतायै नमः ।

ॐ अतिरौद्रायै नमः ।

ॐ महिषासुरनाशिन्यै नमः ।

ॐ दृष्टायै नमः ।

ॐ भ्रुकुटीकरालायै नमः ।

ॐ शशाङ्कधरायै नमः ।

ॐ महिषप्राणविमोचनायै नमः ।

ॐ कुपितायै नमः । 

ॐ अन्तकस्वरूपिण्यै नमः ।

ॐ सद्योविनाशिकायै नमः ।

ॐ कोपवत्यै नमः ।

ॐ दारिद्र्यनाशिन्यै नमः ।

ॐ पापनाशिन्यै नमः ।

ॐ सहस्रभुजायै नमः ।

ॐ सहस्राक्ष्यै नमः ।

ॐ सहस्रपदायै नमः ।

ॐ श्रुत्यै नमः ।

ॐ रत्यै नमः । 

ॐ रमण्यै नमः ।

ॐ भक्त्यै नमः ।

ॐ भवसागरतारिकायै नमः ।

ॐ पुरुषोत्तमवल्लभायै नमः ।

ॐ भृगुनन्दिन्यै नमः ।

ॐ स्थूलजङ्घायै नमः ।

ॐ रक्तपादायै नमः ।

ॐ नागकुण्डलधारिण्यै नमः ।

ॐ सर्वभूषणायै नमः ।

ॐ कामेश्वर्यै नमः । 

ॐ कल्पवृक्षायै नमः ।

ॐ कस्तूरिधारिण्यै नमः ।

ॐ मन्दस्मितायै नमः ।

ॐ मदोदयायै नमः ।

ॐ सदानन्दस्वरूपिण्यै नमः ।

ॐ विरिञ्चिपूजितायै नमः ।

ॐ गोविन्दपूजितायै नमः ।

ॐ पुरन्दरपूजितायै नमः ।

ॐ महेश्वरपूजितायै नमः ।

ॐ किरीटधारिण्यै नमः । 

ॐ मणिनूपुरशोभितायै नमः ।

ॐ पाशाङ्कुशधरायै नमः ।

ॐ कमलधारिण्यै नमः ।

ॐ हरिचन्दनायै नमः ।

ॐ कस्तूरीकुङ्कुमायै नमः ।

ॐ अशोकभूषणायै नमः ।

ॐ श‍ृङ्गारलास्यायै नमः ।

ॐ वनदुर्गायै नमः । 

 

This Nāmāvalī, or the 108 names of Maa Vana Durga,
is also known as
Śrī Devī Aṣṭottaraśatanāmāvalī
श्रीदेव्यष्टोत्तरशतनामावली.
Vanadurga 108 names
Sridevi Sricharana

An attempt to cleanse the Ganga Jnanam, polluted by the blunders of myths in the name of tantra and spirituality.

Sri Jagannatha
Maa Sarva Mangala lotus feet

śrī bhūmi mātre namaḥ

Dedicated to Maa Narayani

And My Guru Maa Sri Sharada Ramakrishnaaya

© 2019-2025  A Mantraam Exclusive Production.

© Copyright Mantraam ®
  • YouTube
  • Facebook
  • Twitter
  • Pinterest
  • Instagram
You Are Born With Initiation of Maha Beeja Mantra
Maa Mahalaksmi The Sri Vidya
bottom of page