top of page
Sridevi Akashavani Vanadurga
śrīdevyākāśavāṇī

Prohibition Declared –

With Vāk Devī as Witness

Let this be heard with full weight:
No Tāntrika — of any sampradāya, paddhati, or paramparā —
has permission to recite, chant, or even whisper
a single akṣara
from this work.

I take dharma upon myself in full consciousness,
and I write this keeping Vāk Devī Herself as Sākṣī.

This is not for siddhi. This is not for tantra.
This is not to be extracted, borrowed, or reinterpreted.
This is bhakti — and bhakti alone.

Bhadrakali

śrī mahāvināyakāya namaḥ |

śrī śāradā-rāmakṛṣṇāya namaḥ |

śrī lakṣmīnārāyaṇāya namaḥ |

śrī lakṣmīnṛsiṁhāya namaḥ  |

śrī lakṣmīhayagrīvāya namaḥ |

śrī bhuvarāhasvāmine namaḥ |

śrī padmāvatīveṅkaṭeśvarāya namaḥ |

śrī vedavyāsāya namaḥ |

śrī purāṇapuruṣottamāya namaḥ |

śrī trivikramāya namaḥ |

śrī tārātāriṇyai namaḥ  |

śrī bhagavatyai namaḥ |

śrī vanadurgādevatāyai namaḥ |

śrī sarvamaṅgalāśrīdevyai namaḥ |

śrī dakṣiṇeśvaryai namaḥ |

śrī bhadrakālikāyai namaḥ |

śrī aṣṭabhujyai namaḥ |

śrī lakṣmīpratyaṅgirāyai namaḥ |

śrī viśvanāthasvāmine namaḥ | 

śrī pūrṇānnapūrṇeśvaryai namaḥ |

śrī śoḍaśī-tripurasundarī mātre namaḥ |

śrī jagannāthasvāmine namaḥ |

śrī balabhadrasvāmine namaḥ |

śrī mā subhadrāmātre namaḥ |

śrī ādikañcīpīṭheśvaryai namaḥ |

śrī virajāse namaḥ |

śrī akhilāṇḍeśvaryai namaḥ |

śrī raṅganāthasvāmine namaḥ |

śrī anantapadmanābhasvāmine namaḥ |

śrī rāmamātre namaḥ |

śrī paraśurāmāya namaḥ |

śrī sītārāmacandrāya namaḥ |

śrī prāṇanāthāya namaḥ |

śrī anjaneyyai namaḥ |

śrī āñjaneyāya namaḥ |

śrī dattāya namaḥ |

śrī sāīnāthāya namaḥ |

śrī meherbābāya namaḥ |

śrī śrīvidyāyai namaḥ |

śrī triveṇīvidyāyai namaḥ |

śrī pañcamīmahāvidyāyai namaḥ |

śuklāmbaradharaṁ viṣṇuṁ

śaśivarṇaṁ caturbhujam
prasannavadanam dhyāyet

sarvavighnopaśāntaye

nārāyaṇaṁ namaskṛtya

naraṁ caiva narottamam

devīṁ sarasvatīṁ vyāsaṁ

tato jayam udīrayet

Śrī Guru Pādukā Mantra

śrī viṣṇupādukāyai namaḥ

श्री विष्णुपादुकायै नमः

Śrī Guru Viṣṇupāda Stutiḥ

śrīguruḥ svayaṁ śrīrāmanātham,
śrīviṣṇupādaṁ viśvanāthanātham॥

श्रीगुरुः स्वयं श्रीरामनाथम् ।

श्रीविष्णुपादं विश्वनाथनाथम् ॥

śrī pañcamukhi hanumat stutiḥ

1
namāmi namāmi śrīrāmabhaktam,
añjani-putram ramāśokanāśanam।

2
sadā āñjaneya-dṛṣṭiṁ śrīrāma-pādukam,
vande’ham pañcamukhiṇam tripañcanayanam।

3
vāyusutam mahābalam mahāvīram,
yuge yuge pracāritam
akhaṇḍaṁ saṁsāre śrī-viṣṇu-rāma-nāman।

4
namāmi namāmi śrīrāmadūtaṁ,
sadā gurum ramārāmam hanūmantam।

5
pañcananam pañcamukham,
śrīpañcamī-sannidhām sadā śrīañjanavīram।

6
jayaṁ jayaṁ tvam āñjaneyam,
tvam parā-bhaktim,
parā-sevam,
parā-premam,
mātṛ-premam,
mātṛ-sevam,
mātṛ-bhaktim,
mām anugraham,
iti devī-prasannam॥

Jananīṁ Añjanīm

jananīṁ rāmadūtaṁ parābhaktigarbhiṇīṁ,

namaskṛtāṁ jananīṁ añjanīm

।1

prathamaṁ tvam eva hanumatguruṁ,

he mahāyoginīṁ mahātapasvinīṁ,

namaskṛtāṁ jananīṁ añjanīm

।2

tvam eva mūlabījaṁ viṣṇubhaktiṁ

viṣṇunāmaṁ añjanīyaprakāśinīm,

namaskṛtāṁ jananīṁ añjanīm

।3

hanumat-utpatti-hetuṁ,

tvayi yoginīṁ vasudhā sadā ṛṇinī,

namaskṛtāṁ jananīṁ añjanīm

।4

niḥśabda-niṣarga-nilayāṁ

mahāraṇya-nivāsinīm,

dhyānamūrtiṁ maunavatīṁ,

namaskṛtāṁ jananīṁ añjanīm

।5

vedavyāsaṁ bhāgavataṁ kāvya-darśanam,

tvaṁ garbheṇa bhāgavataṁ nāma-darśanam,

namaskṛtāṁ jananīṁ añjanīm

।6

he mātaḥ! tava caraṇe

aham hanumat-dāsaḥ,  

sadā namaskṛtām jananīṁ añjanīm।  

iti devi prasannam॥

Śrī Vanadurgā Mahātmikām Dhyāna Stutiḥ

triveṇivarṇarūpiṇīṃ mahāujjvalāṃ,

sūryāgnicandrakāla-prakāśikām

||1

śrīdevī padmacaraṇe ekaika-kaṇṭakam,

namannārāyaṇam ekaiva-vighnanāśakam

||2

tribhaṅga-manoramām mahāśāntām,

śrīpañcamī-haste māyūrī-śuśobhitām

||3

hṛdayāntare bhagavatīṃ vanadurgām,

bālā-bhadrā-su-bhadrā-kālīkām

||4

vande vanadurgāmahātmikām —
iti devīprasannātmikām

Vanadurgā Nāma Mantra

bhagavatī

भगवती

 Vanadurgā Devī Prasannam Mantra

jaya mā bhagavatī mā vanadurgā

जय मा भगवती मा वनदुर्गा

Śrī Vanadurgā Ārādhanā Mūlamantra

oṁ namo bhagavatī vanadurgāyai namaḥ

ॐ नमो भगवति वनदुर्गायै  नमः

Śrī Śāradāmaṇi Triveṇī Śīromaṇi 

triveṇyādhāraṁ śaktim  
bhagavatīṁ vanadurgāṁ nārāyaṇīm ।  

triveṇīdhārāṁ śaktim  
śrīvidyāṁ mahāvidyāṁ tārātāriṇīm ॥  

namāmi brāhmavidyāṁ brāhmaṇīm ।  
śrīśāradā-rāmakṛṣṇa-pādukāṁ

mama śīromaṇim ॥  

śrīdevyāḥ kṛpām ।  
iti devyāḥ prasannāyāḥ ākāśavāṇī ॥

śrī bhūmi mātre namaḥ
atha śrīdevyāḥ prasannātmikāyāḥ ākāśavāṇī prārabhyate

1.

mahāraudrīṁ mahābhairavīṁ
mahākālīṁ mahāśāradām
mahālakṣmīṁ mahāsarasvatīm
mahādevīṁ mahāparameśvarīm

2.

tripurāntakamātā tripuraguhā
tripurārthā tripurārcitā
śāradātripuravāsā
śivātripurabhāṣitā

3.

śrīcakrādhāriṇī śaktirūpiṇī
śrīvidyāprakaṭā śāmbhavī
bālātripurasundarī
śṛṅgārapīṭha-samudbhavā

4.

navavarṇā navākṣarī
navātmikā navanāthātmikā
navaratna-nibhāṁ navanidhi-rūpiṇīṁ
navavidyānavanidhi-nityasvarūpiṇīm

5.

caturdaśabhuvanādhiṣṭhāyinīṁ
daśadikpālakapūjitāṁ
pañcākṣarīṁ pañcabrahmākārāṁ
ṣaḍakṣarīṁ ṣaḍadhvāparāṁ

6.

saptasvarūpiṇīṁ saptarṣipūjitāṁ
aṣṭamātrikāṁ aṣṭalakṣmīṁ
aṣṭaśaktimayīṁ aṣṭauṣadhīṁ
navagrahavilāsinīṁ navanāgamaṇḍitāṁ

7.

daśavidyāmūrtīṁ daśabālāṁ
ekādaśarudrapūjitāṁ
dvādaśādityabhāsurāṁ
trayodaśakālātmikāṁ

8.

caturviṁśatitattvamayīṁ
pañcāśadvarṇarūpiṇīṁ
ṣaṣṭivarṇamālinīṁ
sahasradalapadmapīṭhikāṁ

9.

śivatattvasvarūpiṇīṁ
śāktatattvaprakāśinīṁ
viṣṇutattvavibhāsinīṁ
brahmatattvātmikāṁ

10.

kālacakrādhikārāṁ
yoginīcakranāyikāṁ
mantracakrapravartikāṁ
tantracakravicakṣaṇām

11.

śrīcakrādhārāṁ śrīcakresvarīṁ
śrīcakramadhyanivāsinīm
śrīcakramantrapūjitāṁ
śrīcakrabindumadhyasthām

12.

pañcakośavyatītāṁ
pañcabhūtavilakṣaṇām
ṣaḍcakranāyikāṁ
ṣaṭtriṁśattattvarūpiṇīm

13.

saptadhātusvarūpiṇīṁ
saptalokapravartikām
saptasvaramayiṁ
saptarūpiṇīṁ

14.

aṣṭādaśapurāṇajñāṁ
aṣṭādaśavidyāmayīm
aṣṭādaśasiddhipradāṁ
aṣṭādaśavarṇarūpiṇīm

15.

śivajñānarūpiṇīṁ
śivānandayutāṁ
śivamārgapradāyinīṁ
śivabhāvavikāsitām

16.

sadāśivamayīṁ
nityānandaprakāśinīm
paramānandarūpiṇīṁ
nirvāṇapradāyinīm

17.

brahmamayīṁ vedamayīṁ
mantramayīṁ śrutipāraṅgām
jñānamayīṁ dhyānamayīṁ
tattvamayīṁ paramārthadām

18.

nādabindukalātītāṁ
śabdarūpāṁ parāparām
mahāvidyām mahāmantrāṁ
mahāśaktiṁ mahābalām

19.

sṛṣṭisthitilayakāriṇīṁ
guṇatrayavibhāginīm
kālabrahmātmarūpiṇīṁ
sarvānandapradāyinīm

20.

jagatpratiṣṭhāṁ jagadīśvarīṁ
jagadānandadāyinīm
jagadvyāptāṁ jagadrūpāṁ
jagadguhyāṁ jagatparām

21.

anantānandasaṁpūrṇāṁ
nityānanda-vibhūtidām
ānandarūpāṁ ānandāṁ
paramānandavigrahām

22.

śuddhasattvamayīṁ śāntāṁ
nirguṇāṁ guṇavarjitām
avyaktām akṣarāṁ nityāṁ
prakṛtyātītavigrahām

23.

mahātejāṁ mahājyotiṁ
mahākāntiṁ mahāprabhām
divyāṁ divyaprabhāṁ śuddhāṁ
divyarūpāṁ sanātanīm

24.

jagadvanditapādābjaṁ
śaraṇāgatavatsalām
bhaktānugrahadāṁ śreṣṭhāṁ
bhūmau bhaktapriyāṁ sadā

25.

śaraṇāgatasantānāṁ
mātṛrūpāṁ dayānidhim
viśvasevyāṁ viśvavandyāṁ
viśvākāraṁ jagadgurum

26.

bhāratiṁ vāgvilāsinīṁ
vāṇīṁ kātyāyanīṁ śivām
sarvavidyāsvarūpāṁ tām
sarvajñānapradāyinīm

27.

nārāyaṇīṁ nārasiṁhīṁ
lakṣmīṁ śrīṁ kamalālayām
bhūdevīṁ śāntidāṁ kṣmāṁ
śaraṇyāṁ pāpanāśinīm

28.

anantavibhavāṁ śuddhāṁ
pūrṇānandaṁ sanātanīm
śuddhacinmātrarūpāṁ tām
sarvadevatavigrahām

29.

pātālapātālavatīṁ
mahākālīṁ mahābalām
sṛṣṭisthitilayakartrīṁ
mṛtyuñjayavidhāyinīm

30.

vairāgyanilayāṁ nityaṁ
tattvadarśanadāyinīm
yogamāyāṁ mahāmāyāṁ
mahābhogapradāyinīm

31.

satyajñānaparāṁ śuddhāṁ
nirvikalpāṁ nirāmayām
anādinidhanāṁ śāntāṁ
parānandapradāyinīm

32.

yoginīṁ yogadāṁ siddhāṁ
tāriṇīṁ tāraṇapriyām
māheśvarīṁ mahādevīṁ
mṛtyuhāriṇiṁ avyayām

33.

sṛṣṭisthitilayakartrīṁ
śaktitrayasamanvitām
prabhāvapūritāṁ śaktim
trailokyavyāpinīṁ śivām

34.

kālarūpāṁ kālarātriṁ
kālikāṁ kālamohinīm
mahābhayavināśāṁ tām
mahābhayapradāyinīm

35.

sarvagāṁ sarvarūpāṁ tām
sarvavyāpinīṁ avyayām
śaraṇyaṁ sarvalokānāṁ
śaraṇyāṁ bhaktavatsalām

36.

sarvajñāṁ sarvavidyāṁ tām
sarvabhūtahitapradām
brahmavidyāṁ mahāvidyāṁ
śuddhavidyāṁ śivātmikām

37.

amṛtāṁśuprabhāṁ dīptāṁ
somaśekharamālinīm
pāvanīṁ pāpapahaṁ tām
śāśvatīṁ śāntimātmikām

38.

yogamāyāṁ mahāmāyāṁ
māyāmohavināśinīm
kāmākṣīṁ kāmadāṁ kāntāṁ
muktidāṁ muktirūpiṇīm

39.

durgāṁ durgatināśinīṁ
bhavabandhavimocanīm
bhaktānugrahakāriṇyāṁ
bhavānīm bhavasundarīm

40.

mahābhayavināśāṁ tām
mahāśaktisvarūpiṇīm
mahādevīṁ mahārātriṁ
mahākālīṁ mahāmbikām

41.

mātaraṁ sarvalokānāṁ
sarvabhūtāśrayāṁ śivām
śaraṇāgataśāntyai tām
śaraṇyaṁ bhaktavatsalām

42.

śaraṇam bhava-bhītānām
mṛtyusaṁsāra-tāriṇīm
kṛpā-sindhuṁ dayāsindhuṁ
viśvānugrahakāriṇīm

43.

sattvarūpāṁ sattvayuktāṁ
sattvasampat-pradāyinīm
satyasandhāṁ satyavratāṁ
satyarūpāṁ sadāśivām

44.

brahmāṇḍakoṭi-jananīm
brahmānandapradāyinīm
brahmavidyāṁ brahmamāyāṁ
brahmasvarūpiṇīṁ śivām

45.

pūrvāṁ madhyāṁ parāṁ devīṁ
anādinidhanāṁ śivām
anantām akṣarāṁ śāntāṁ
nirguṇāṁ guṇarūpiṇīm

46.

sarvamaṅgalamāṅgalyāṁ
sarvakāraṇakāraṇīm
sarvarūpāṁ sadārūpāṁ
sarvajñāṁ sarvavanditām

47.

vidyāṁ śaktiṁ ca kāntisvarūpāṁ
dharmārthakāmamokṣapradāṁ
nityaṁ sanātanīṁ bhaktigamyāṁ
durlabhāṁ durlabhārādhyām

48.

bhaktānāṁ varadāṁ śāntāṁ
sarvalokahitāṁ śubhām
sarvajñāṁ sarvatobhadraṁ
sarvapāpavināśinīm

49.

mahāmāyāṁ mahāśaktiṁ
mahārātriṁ mahodayām
mahādurgāṁ mahālakṣmīṁ
mahāvidyāṁ mahāmbikām

50.

śāntāṁ śāntimayīṁ devīṁ
sarvabhūtahitaiṣiṇīm
sarvajñānavatīṁ nityāṁ
sarvavyāpinamīśvarīm

51.

ādyāṁ vidyāṁ mahāvidyāṁ
śuddhāṁ buddhipradāyinīm
pratyakṣāṁ jñānarūpāṁ ca
sarvajñānaprakāśinīm

52.

yā śaktiḥ śivasaṁyuktā
jagatsṛṣṭyādi-kāraṇam
sā devī jagatāṁ mātā
bhaktānugraha-kāriṇī

53.

nārāyaṇasya sahajān
lakṣmīr nityaṁ sanātanī
kṣamādayā jagaddhātrī
śrīkṣamā viṣṇubhāginī

54.

durgā durgatināśinyai
mahāmāyā mahāśivā
mahālakṣmīr mahākālī
mahāśaktiḥ sadāśivā

55.

bhaktānāṁ kāmadā devī
bhaktānāmabhayaṅkarī
sarvasiddhipradāṁ nityaṁ
sarveṣāṁ sukhamāvahām

56.

kātyāyanī mahāvidyā
mahābhairavapūjitā
mahāmohāpahā devī
mahāśāntipradāyinī

57.

yoginī yogasiddhiśca
yogamāyā viśeṣataḥ
yogadhyānapradā devī
yogamārga-pradarśinī

58.

satyā satyapradā devī
satyadharmavidhāyinī
satyasaṅkalparūpā sā
satyā satyavratā sthitā

59.

sarvagā sarvadhātrī ca
sarvavyāpī sanātanī
sarvajñāna-mayī devī
sarvalokahitaiṣiṇī

60.

guhyā guhya-tamā devī
guhyavidyā-prakāśinī
guhyopaniṣadāṁ sārā
guhyātīta-parātparā

61.

śivabhaktipradā devī
viṣṇubhakti-pravartinī
brahmavidyā-svarūpā ca
bhaktānugraha-kāriṇī

62.

bhavabhītidharā devī
bhavasaṁsāra-tāriṇī
bhavābdhipāradā devī
bhavabandha-vimocinī

63.

yā śaktiḥ sarvabhūteṣu
dharma-rūpeṇa saṁsthitā
yā śaktiḥ sarvabhūteṣu
māyā-rūpeṇa tiṣṭhati

64.

mahākalpe mahākṣobhe
mahābhayavināśinī
mahāpātakanāśā ca
mahāpāpavimocinī

65.

tvaṁ mātā jagatāṁ devī
sarvakāmaphalapradā
tvaṁ gurutvaṁ ca śāstraṁ ca
tvaṁ śāstrārtha-pradāyinī

66.

tvam-eva kāraṇaṁ viśvasya
tvam-eva paramaṁ padam
tvam-eva kālasaṅkhyānāṁ
tvam-eva gatiḥ śāśvatī

67.

tvam-eva sṛṣṭi-rakṣā ca
tvam-eva saṁhṛtiḥ svayam
tvam-eva jñānam-ajñānaṁ
tvam-eva jagato gatiḥ

68.

sarvavyāpini māteśi
sarvalokavibhūṣitā
sarvajñānamayī devī
sarvopaniṣadāṁ gatiḥ

69.

pālanaṁ pālanaṁ viśvasya
śaraṇaṁ śaraṇaṁ vibhoḥ
śāśvataṁ śāśvataṁ rūpaṁ
bhavabhītinivāraṇam

70.

tava nāma smṛtiṁ dhyātvā
pāpino'pi vimucyate
śaraṇāgata-dīnārtāḥ
tvām-eva śaraṇaṁ yayuḥ

71.

tvam-eva jananī devi
tvam-eva jagataḥ pitā
tvam-eva sākṣibhūto'pi
tvam-eva paramā gatiḥ

72.

śrīdevī-vāṇī kālī ca
durgā ca bhagavatī svayam
bhavabhītiharaṁ rūpaṁ
triguṇātmikā śivāśritā

73.

brahmavidyāṁ śivajñānaṁ
sarvadharmapradāyinī
kṣemakāriṇi kālajñe
sarvajñāna-vibhūṣitā

74.

paramārtha-pradā devī
mokṣadā śāntirūpiṇī
sarvasiddhipradā devī
bhukti-mukti-pradāyinī

75.

vande mātaram evā haṁ
śaraṇāgatasattamam
pādāmbujaṁ namasyāmi
nirbhayaṁ mām anugrahī

॥ iti deviprasannāt śrīdevyāḥ ākāśavāṇī samāptā ॥

The Ākāśavānī of the Goddess must be recited

only after the recitation of the

Vanadurgā Ārādhanā Laharī.
Without the union of both,

the offering remains incomplete.

Vanadurga Kerala Pongal

The term “Ākāśavāṇī” (Celestial Voice) signifies the divine message—an unspoken yet resounding call from the divine herself, experienced in the depths of devotion.

It is the inner revelation, the voice that guides the seeker towards truth, surrender, and realization.

Vanadurga Paduka

An attempt to cleanse the Ganga Jnanam, polluted by the blunders of myths in the name of tantra and spirituality.

Sri Jagannatha
Maa Sarva Mangala lotus feet

śrī bhūmi mātre namaḥ

Dedicated to Maa Narayani

And My Guru Maa Sri Sharada Ramakrishnaaya

© 2019-2025  A Mantraam Exclusive Production.

© Copyright Mantraam ®
  • YouTube
  • Facebook
  • Twitter
  • Pinterest
  • Instagram
You Are Born With Initiation of Maha Beeja Mantra
Maa Mahalaksmi The Sri Vidya
bottom of page